SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४०२ अमरकोषः। [ तृतीयकाण्डे१ छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृषणम् ॥१०॥ २ सस्तं ध्वस्तं भ्रष्टं स्कग्नं पन्नं च्युतं गलितम् । ३ लब्धं प्राप्त विन्नं भाषितमासादितं च भूतं च । १०४॥ ४ अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् । ५ आई साई क्लिन्न तिमितं स्तिमितं समुन्नमुत्तं च ॥१०५॥ ६ त्रातं त्राणं रक्षितमषितं गोपायितं च गुप्तं च । ७ अनगणितमवमतावालेऽपमानितञ्च परिभूते ॥१०६॥ ८ त्यकं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे । है उक्तं भाषितमुदितं जल्पिलमाख्यातमभिहितं लपितम् ॥१०७॥ १ छिनम् , छातम , लूनम् , कृतम् , दातम् , दितम् , छितम् , वृणम् (८ त्रि), "काटे हुए काष्ठ आदि' के ८ नाम हैं। २ सस्तम्, ध्वस्तम्, भ्रष्टम्, स्कन्नम्, पन्नम्, च्युतम्, गलितम् (७ त्रिं ) 'गीरे हुए' के ७ नाम हैं ॥ ३ लानम् , प्राप्तम् , विनम् , भावितम् , आसादितम् , भूतम् ( त्रि), 'पाये हुए' के ६ नाम हैं । ___४ अन्वेषितम् , गवेषितम् , अन्विष्टम् , मार्गितम् , मृगितम् (५ त्रि) 'ढूँढे (खोजे ) हुये' के ५ नाम हैं ॥ ५ भाईम् , साईम् , क्लिन्नम् , निमितम् , स्तिमितम् , समुन्नम्, उत्तम् (७ त्रि) 'भीगे हुए' के ७ नाम हैं। ६ त्राणम् , बातम् , रचितम् , अवितम् , गोपायितम् , गुप्ठम् (५ त्रि), 'रक्षा किये (बचाये ) हुए' के ६ नाम हैं । ७ अवगणितम्, अवमतम्. अवज्ञातम्, अवमानितम्, परिभूतम् (५ त्रि), 'अपमान किये हुए' के ५ नाम हैं। ८ स्यकम् , हीनम् , बिधुतम् , समुक्षितम् , धूतम् , उत्सृष्टम् (६ त्रि), 'छोड़े हुए' के नाम हैं। ९ उक्तम्, भाषितम्, उदितम्, जविपतम्, माख्यातम्, अभिहितम्, लपितम् (७ त्रि), 'कहे हुए' के ७ नाम हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy