SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३६२ अमरकोषः । -१ स्थावरो जङ्गमेतरः ॥ ७३ ॥ २ चरिष्णु जङ्गमचरं श्रसमिक्षं चराचरम् । ३ चलनं कम्पनं कम्प्र ४ चलं लोलं चलाचलम् ॥ ७४ ॥ चश्चलं तरलं चैव चैव पारिप्लवपरिप्लवे । ५ अतिरिक्तः समधिको ६ दृढसन्धिस्तु संहतः ॥ ७५ ॥ ७ 'कर्कशं कठिनं करं कठोरं निष्ठुरं दृडम् । जरठं मूर्त्तिमम्मूर्त्त ८ प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥ ९ पुराणे प्रतनप्रनपुरातनचिरन्तनाः । १ स्थावरः, जङ्गमेतरः ( २ त्रि ), 'स्थावर ( नहीं चलनेवाले ) पहाड़, पेड़, लता आदि' के २ नाम हैं ॥ २ चरिष्णु, जङ्गमम्, चरम्, त्रसम, इङ्गम्, चराचरम् ( ३ त्रि ), 'चल ( चलने-फिरनेवाले ) मनुष्य, पशु-पक्षी, कीटपतङ्ग आदि' के ६ नाम हैं ॥ ३ चलनम्, कम्पनम्, कम्प्रम् (३ त्रि), महे० के मतसे 'काँपने ( हिलने) वाले' के ३ नाम हैं ॥ ४ चलम्, लोलम्, चलाचलम्, चञ्चलम्, तरलम्, पारिप्लवम्, परिप्लवम् (७ त्रि), महे० के मत से 'चल' अर्थात् 'चलनेवाले' के ७ नाम हैं । ( भा० दी० के मत से 'चलनम् १० नाम 'चल' के हैं ॥ ५ अतिरिक्तः, समधिकः ( २ त्रि ), 'अतिरिक्त फालतू' के २ नाम हैं | ६ दृढसन्धिः, संहतः ( २ त्र ), 'अच्छी तरह मिले या जुटे हुए' के २ नाम हैं । ७ कर्कशम् (+ कक्खटम्, खक्खटम् ), कठिनम्, क्रूरम, कठोरम्, निष्ठुरम्, हम, जठरम्, मूर्त्तिमत्, मूर्त्तम् (९ त्रि ), 'कठोर, कड़े' के ९ नाम हैं ॥ 'बढ़े हुए' के ३ नाम हैं | प्रत्नम्, पुरातनम् चिरन्तनम् (५ त्रि), 'प्राचीन, एधितम् ( ३ त्रि), ८ प्रवृद्धम्, प्रौढम् ९ पुराणम्, प्रतनम् पुराने' के ५ नाम हैं ॥ " Jain Education International | तृतीय काण्डे - " १. 'स्खक्खट' इति 'कक्खर्ट' इति च पाठान्तरे ॥ , For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy