SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] मणिप्रभाव्याख्यासहितः । समाः ॥ ५४ ॥ कुपूयकुत्सितावद्यखेटगाणकाः १ मलीमलं तु मलिनं कश्चरं मलदूषितम् । २. पूतं पवित्रं मेध्यं व ३ वोधं तु' विमलार्थकम् ।। ५५ ।। ४ निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् । ५ असारं फल्गु ६ शून्यं तुशिकं तुच्छरिक्तके ।। ५६ ।। ७ क्लीये प्रधानं प्रमुख प्रवेकानुत्तमोत्तमाः । प्रवर्दोऽनवरार्ध्यवत् ॥ ५७ ॥ मुख्यवर्यवरेण्याच परार्ध्यायाग्रहप्राययात्रचाग्रीयमग्रियम् 1 ८ श्रेयाश्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने ॥ ५८ ॥ टः, गर्ह्यः, अगकः ( + आणकः । १३ त्रि ) 'खराब नीच' के १३ नाम हैं ॥ १ मलीमसम्, मलिनम् ( + स्लानम् ), कच्चरम्, मलदूषितम् ( + कश्म लम् । ४ त्रि), मैले गन्दे' के नाम हैं ॥ २ पूतम्, पवित्रम्, मेध्यम् ( + पावनम् । ३ त्रि), 'पवित्र' के ३ नाम हैं ॥ ३ वीम, विमलार्थकम् ( + विमलात्मकम् भा० दी० २ त्रि), 'स्वभा वतः पवित्र' के २ नाम हैं ॥ ( यथा - तीर्थजल, अग्नि, ) ॥ ४ निर्णिक्तम्, शोधितम् मृष्टम् निःशोध्यम्, अनवस्करम् ( ५ त्र ), 'साफ किये हुए' के २ नाम हैं ॥ " = 1 · ५ असारम् फल्गु (२ त्रि), 'निर्बल, निस्तत्त्व निःसार' के २ नाम हैं ॥ ६ शून्यम् ( + शुन्यम् ) वशिक्रम्, तुच्छम् रिक्तकम् ( + रिक्तम् ४ । त्रि ), 'तुच्छ खाली' के ४ नाम हैं ॥ Jain Education International ३८० " ७ प्रधानम् (नि० न ), प्रमुखः, प्रवेकः, अनुत्तमः, उत्तमः, मुख्यः, वर्यः, वरेण्यः, प्रवहः, अनवरार्ध्यः, परार्ध्यः, अग्रः, प्राग्रहरः, प्राग्रथः, अग्रचः, अग्रीयः, अग्रियः ( १६ त्र ), 'मुखिया प्रधान' के १७ नाम हैं ॥ ८ श्रेयान् ( श्रेयस् ), श्रेष्ठः, पुष्कलः, सत्तमः, अतिशोभनः ( ५ त्रि ) १. विमलात्मकम्' इति पाठान्तरम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy