SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १० ] मणिप्रभाव्याख्यासहितः । १ 'शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः । २ उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥ ३ पुंसि वेमा 'वायदण्डः ४ सूत्राणि नरि तन्तवः । ५ वाणिज्यूतिः स्त्रियौ तुल्ये ६ पुस्तं लेप्यादिकर्मणि ॥ २८ ॥ ७ पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता । ८ " स्यात्सालभञ्जिका स्तम्भे " १ शुक्ष्वम् ( + सुभ्यम्, शुभ्यम्, शुषम् ३ नः शुरुवा, सुदवी, स्त्री ), वराटकम् ( + वटाकरः । + पु। २ न ), रज्जुः (स्त्री), वटो ( त्रि । + स्त्री ), गुण: ( + वटीगुणः त्रि । पु ), 'रस्सी' के २ नाम हैं ॥ २ उद्घाटनम् ( + उद्धतनम् ), घटीयन्त्रम् (२ न ), 'कुएँ से पानी निकालेवाले पुरवट मोट, रेंहट आदि साधन' के २ नाम हैं । ३ वेमा ( वेमन् । + न ), वायदण्डः ( + वापदण्डः । २ पु ), 'जुलाहोंके शास्त्र-विशेष' अर्थात् 'जिससे कपड़ा बुनते समय सूत बराबर किया जाता है उस हथियार के २ नाम हैं ॥ ४ सूत्रम् (न), तन्तुः ( पु + सूत्रतन्तुः ), 'सूत' के २ नाम हैं ॥ ५ वाणिः व्यूति: ( + ब्युतिः । २ स्त्री ), 'कपड़े आदिको बुनने' के २ नाम हैं ॥ ६ " पुस्तम् (न), 'मिट्टी, कपड़े या चमड़े आदिसे लीपने या पुतली बनाने' का नाम हैं ॥ ७ पाखालिका ( + पञ्चालिका ), पुत्रिका ( १ स्त्री), 'हाथी-दाँत या कपड़े आदिकी पुतली' के २ नाम हैं ॥ ८ [सालमञ्जिका(+ सालभओ । स्त्री), 'लकड़ी की पुतली'का १ नाम है ] ॥ १. 'शुखं वराटक:' इति 'सुम्यं वटाकरः' इति च पाठान्तरे द्वितीयं पाठान्तरं 'स्वामि' सम्मतमिति मा० दी० 1 परन्तेन तथा पाठान्तरानुक्ते मा० दी० चिन्त्यः | ३५६ २. 'बापदण्डः' इति पाठान्तरम् || ३. 'पञ्चालिका' इति पाठान्तरम् ॥ ४. 'स्यात्सालभञ्जिका त्रिषु' इत्ययमंशः मा० दी० बी० स्वा० मूले नोपलभ्यते, ''त्रिषु' इत्युत्तरार्द्ध तु मद्दे० किन्तु क्षी० स्वा० ख्याने मूकेरूपेणोपलभ्यते । 'जतुत्रपु '' व्याख्याने मूले चोपलभ्यत इत्यवधेयम् ॥ ५. तदुक्तम्- 'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । कोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते ' ॥ १ ॥ इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy