SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग ९] -१ अथ मौक्तिकम् ॥ ९२ ॥ मुक्काऽथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् । ३ रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥ ४ स्वर्ण सुवर्ण कनकं हिरण्यं देम हाटकम् | १. तदुक्तम् १ मौक्तिकम् ( न ), मुक्ता (बी), 'मोती' के २ नाम हैं ॥ २ विद्रुम (पु), प्रवालः (पुन), 'मूँगे' के २ नाम हैं ॥ ३रश्नम् (न), मणि: ( + मणी । पु स्त्री ), 'रत्न, मणि' अर्थात् 'पन्ना, छाल, हीरा, मोती आदि जवाहरात के नाम हैं । ( 'सोना १, चांदी २, मोती ३, लाजावत ४ और मूंगा ५, अथवा - 'सोना १, हीरा २, नीलमणि ३, पद्मराग (लाल ) ४ और मोती ५, ये 'पञ्चरत" हैं। मोती १, सोना २, वैदूर्यमणि (सूर्यकान्त ) ३, पद्मरागमणि (लाल ) ४, पुखराज ५, गोमेदमणि ६, नीलमणि ७, पक्षा ८ और मूंगा ९, ये नव 'महारत" हैं। मोती २, सोना ३ चांदी ४, चन्दन ५, शङ्ख ६, चर्म ७ और वस्त्र ८, 'रत्नकी जातियाँ हैं' ) ॥ 'हीरा १, ये आठ 3 • स्वर्णम्, सुवर्णम्, कनकम् हिरण्यम्, हेम ( = हेमन् ), हाटकम्, अथवा मणिप्रभा व्याख्यासहितः । 'सुवर्ण रजतं मुक्ता राजावतं प्रवालकम् । रत्नपञ्चकमाख्यातं शेषं वस्तु प्रचक्षते ॥ १ ॥ इति ॥ २. तदुक्तम्- ", 'कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पञ्चरत्नानि रत्नशास्त्रविदो विदुः ॥ १ ॥ इति ॥ 'मुक्ताफलं हिरण्यं च "डूर्य पद्मरागकम् । पुष्परागं चं गोमेदं नीलं गारुत्मतं तथा ॥ १ ॥ प्रवालयुक्तान्युक्तानि महारत्नानि वै नव' ॥ इति ॥ ३. तदुक्तं वाचस्पतिना - Jain Education International 'हीरकं मौक्तिकं स्वर्ण रजतं चन्दनानि च । शङ्खश्वमं च वस्त्रं चेत्यष्टौ रत्नस्य जातयः ॥ १ ॥ इति ॥ For Private & Personal Use Only ३४३ www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy