SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ - - - - वैश्यवर्ग: ९) मणिप्रभाव्याख्यासहितः । १ कार्षापणः कार्षिकः स्यात् २ कार्षिके ताम्रिके पणः । " अखियाठकद्रोणी खारी याहो निकुञ्चकः ।। ८८॥ 'कुडवा प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक । कार्षापणः, कार्षिक: (पु), 'रुपये के नाम हैं॥ २ पम: (पु) 'पैसे'का नाम है । ('श्लो० ८५ से यहातक 'तुलामान' कहा गया, पडले (२७६८३-८७ ) में 'अङ्कलिमान' कह चुके हैं; अब क्रमः प्राप्त 'प्रस्थमान' कह रहे हैं'). ३ भादकः, कोणः (२ पुन ), सारी (+खारः पु। पा), वाहः, निकु. च का,कुदः ( + कुटपः मुकु. कुडपः), प्रस्थः (पु), इत्यादि (मानी, भविका, प्रवर्तः, सूर्यः,... ), 'माटक आदि तौल-विशेष' का क्रमश: 1-1 नाम है। ('इसका सविस्तर वर्णन टिपगी और चक्र में स्पष्ट है)। १. 'कुरपः' इत्यपीति मुकुटः' इति मा. दी० ॥ २. शाहंधरसंहितायां तुलामानविवरगं विस्तरतो निष्टिना प्रदश्यते 'न मानेन विना युक्तिद्रव्याणां शायते कचिव ॥ अतः प्रयोगकार्यार्थ मानमत्रोच्यते मया। प्रसरेणुः दुषे प्रोक्तः त्रिशता परमाणुमिः॥१॥ प्रसरेणुस्तु पर्वायनाम्ना वंशी निगरते।। पाणन्तरगते मानो यत्सूक्ष्मं दृश्यते रजः ॥ १ ॥ तस्व विक्षचमो मागः परमाणुः स कथ्यते। बलान्तरगतः सूर्यकरवंशी विओक्पते ॥३॥ पशीमिर्मरीचि स्थासामिः पमिस्तु राजिका। तिसभी रामिकामा सर्षपः प्रोच्यते बुधैः॥४॥ यवोसाको गुजा स्यात्तचतुष्टयम् । पभिस्तु रचिकामिः स्वाम्माषको हेमधान्यको ॥५॥ मासैश्चतुषिःशाणः स्थावरणः स निगयते । टः स एप कषितस्तयं कोल उच्यते ॥६॥ क्षुदको बरकरणः स निगवते । कोलस्यं च कर्ष स्वास प्रोतः पाणिमानिका ॥७॥ अक्षः पिचुः पाणितलं किब्रिस्पाणिश्च तिन्दुकम् । पिसाळपदकं चैव तथा पोशिका मता ॥८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy