SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३३० वैश्यवर्गः ९] मणिप्रभाब्याख्यासहितः। १ यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । अन्त्यम , मध्यम् , पराईम ( शेप न ), का संग्रह है'), 'दहाई (दश), सैकड़ा और हजार आदि (आदिले 'दश हजार' टाव, दश सास, करोड़, दश करोड़, अरब, दश अरब, सर्द, दा सर्व, नील, दस मील, नम्र, दश पद्म, शङ्ख, दश शङ्ख') संख्या (गनती)' का क्रमशः 1-1 नाम है । ये क्रमशः उत्तरोत्तर (पहले की अपेक्षा दूसरे) दशगुने' होते हैं। (जैसे-दश पङ्कि= शतम् (सौ), दश शत = सहस्त्रम् (जार), इत्यादि समझना चाहिये')॥ १ यौतयम् ( + पौलवम् ), दुवयम्, पारयन, मानम् (भा. दी। ४ न ), 'नापना, तौलना, प्रमाण' के ४ नाम हैं । ('यह 'तुला (तराज), अङ्गुलि ( हाथ, फूट, गज, बॉस आदि), प्रस्थ (पौवा, सेर, पसेरी आदि) के भेदसे तीन प्रकार का होता है; उनमें से 1-1 का क्रमशः 'उन्मानम्, परिमाणम, प्रमाणम्, (३ न)' यह 1-, नाम है। 'हेमचन्द्राचार्य ने तो १. तदुक्तं भास्करीयसीलवत्याम् 'एकदशशतसहस्त्रायुतलक्षप्रयुतकोटयः क्रमशः। अर्बुदमजं सर्वनिखर्वमहापद्मशङ्कवस्तस्मात ॥१॥ माधिश्चान्त्यं मध्यं पराद्धमिति दशगुणोत्तरं संशाः। संख्यायाः स्थानानां व्यवहारार्थ कृताः पूर्वैः' ॥ २ ॥ क्षी० स्वा० तु स्वव्याख्यायां प्रयुत-लक्ष'शम्दयोः, 'अर्बुद-कोरि'शब्दयोश्व परस्पर पर्यायतां 'भन्स्यं मध्यं परार्द्धम्' इत्यत्र 'मध्यम् अन्यं परार्द्धम्, इति व्यत्यासं चाहुस्तद्यथा 'एकदशशतसहस्राण्ययुतं प्रयुताख्यलक्षमय नियुतम् । अर्बुदकोटिन्यर्बुद पद्म खर्व निखर्वमिति दशमिः ॥१॥ गुणनान्महानशकू समुद्रमध्यान्तमथ पराद्ध च । स्वहतं परार्द्धममितं तत्स्वहतं पूर्यते संख्या' ॥ २ ॥ इति ॥ एतद्विषये मतान्तरदिक्षुभिः चतुर्वर्गचिन्तामणे नखण्डस्य १२८ पृष्ठे हेमचन्द्राचार्यविर. चितेऽभिधानचिन्तामणौ । ३ । ५३७-५३८) च द्रष्टव्यम् ।। २. तदुक्तम् ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः। मायामस्तु प्रमाणं स्यात्संख्या मिन्ना तु सर्वत' ॥१॥इति ॥ २२ अ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy