SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९ ] मणिप्रभाव्याख्यासहितः । १ द्वौ तिले तिलपेजध तिलपिञ्जश्च निष्फले । २ क्षवः' क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥ ३ स्त्रियौ कङ्गप्रियङ्ग द्वे ४ अतसी स्यादुमा झुमा । ५ मातुलानी तु भङ्गायां ६ वीहिभेदस्त्वणुः पुमान् ॥ २० ॥ ७ किशारुः सस्यशूकं स्यात् ८ कणिशं सस्यमञ्जरी । धान्यं व्रीहिः स्तम्बकरिः ३ १ तिलपेजः, तिलपिञ्जः ( + जर्तिलः । २), 'बिना तेलवाली तिल के २ नाम हैं | २ क्षवः, जुताभिजननः ( + तुषाभिजननः । २ पु ), राजिका, कृष्णिका ( + कृष्णका ), आसुरी ( + सुरी, असुरो । ३ स्त्री ), 'राई' काल। सरसो ' ५ नाम हैं ॥ ३१३ ३ कङ्गुः ( + छङ्गुः, क्रङ्गुः कयू ), प्रियङ्गुः ( २ स्त्री ), 'ककुनी' अर्थात् 'टांगुन' के २ नाम हैं ॥ ४ अतली, उमा, तुमा ( ३ स्त्री ), 'तीसी, अलसी' के १ नाम हैं ५ मातुलानी, भङ्गा ( १ ख ), 'भांग' के २ नाम हैं ॥ ६ अणुः (पु), 'चीना' का १ नाम हैं | ७ किशारुः (पु), सस्यशूक्रम् ( + शस्यशूक्रम् । भा० दी०, न । + पु मुकु० ), 'टूड' के २ नाम हैं ॥ ८ कणिशम् ( + कणियम्। न + पु), सस्यमञ्जरी ( + शस्यमञ्जरी । भा० दी०, स्त्री, 'धान आदिके बाल' के २ नाम हैं ॥ ९ धान्यम् ( न ), वहिः स्तम्बकरिः ( २ भा० द० । २ पु ), 'धान्यमात्र' के नाम हैं । ( 'धान्य सत्रह प्रकार के होते हैं' ) ॥ १. क्षुधाभिजननः' इति पाठान्तरम् ॥ २. 'शस्यशूकं स्यात्कणिशं शस्यमञ्जरी' इति पाठान्तरम् ॥ ३. क्षी० स्वा० व्याख्याने सप्तदश धान्यान्युक्तानि तथा हि'ब्रीहियवो मसूरो गोधूमो मुद्गमाषतिलचणकाः । अणवः प्रियङ्गुकोद्रवमयुष्टकाः शालिराढक्यः ॥ १॥ द्वौ च कुलायकुलत्थौ शणः सप्तदशानि धान्यानि ॥ इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy