SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०४ अमरकोषः [द्वितीयका-१रणे भक्तः पराजयः॥१११ ॥ २ पराजितपराभूतौ त्रिषु ३ नष्टतिरोहितो। ४ प्रमापणं निबर्हणं निकारणं विशारणम् ॥ ११ ॥ प्रवासनं परासनं निषूदनं निहिंसनम् । निर्वासनं । संचपनं निर्ग्रन्थनमपासनम् ॥ ११३॥ निस्तहणं निहननं क्षणनं परिवर्जनम् । निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४॥ उद्वासनप्रमथनक्रथनोजासनानि च । 'आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ ११५ ॥ ५ "व्यापादनं विशमनं कदनं च निशुम्भनम्' (२६) , भङ्गः (मा. दी०,) पराजयः (२ पु), हारने के २ नाम हैं। २ पराजितः (+ जितः), पराभूतः ( + परिभूतः, अभिभूतः । त्रि), 'लड़ाई में हारे हुए' के २ नाम हैं । ३ नष्टः, तिरोहितः (१ त्रि), 'लड़ाईसे भागकर छिपे हुए' के नाम हैं। ४ प्रमापणम् , निवहंणम् ( + निर्वहणम् ), निकारणम् , विशारणम (+विशरणम्,निशारणम् ), प्रवासनम् , परासनम्, निषूदनम (+निसूदनम्), निहिंसनम् , निर्वासनम्, संज्ञपनम्, निर्ग्रन्थनम् (+निर्गन्धनम् ), अपासनम्, निस्वहंगम, निहननम्, सनम, परिवर्जनम्, निर्वापणम्, विशसनम् , मारणम्, प्रतिधातमम (+प्रविघातनम् ), उद्वासनम् , प्रमथनम् , क्रयनम्, उज्बासनम (२४), आलम्मा, पिजा, विशम, घातः, उन्माय: ( + उन्मया), वा ( पु), 'मारने के ३. नाम हैं। ५[व्यापादनम, विशसनम, कदनम् , निशुम्भनम् (१) 'मारने' के नाम हैं । १. 'मासम्मपिजविशरघातोन्मयवधा' इति पाठान्तरम् ॥ २. जयमंशः क्षी० स्वा० व्याख्याने समुपलभ्यते इति क्षेपकरूपेणार निदितः । ३. 'माशब्दस्य रणेऽन्वयित्वादिदमसत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy