SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २६४ अमरकोषः। [द्वितीयकाण्डे -१ अथ संपदि ॥ ८१ ॥ संपत्तिः श्रीश्च लक्ष्मीश्च संपत् ( = संपद् । + सम्पदा), सम्पत्तिः, श्रीः, लचमी: ( ४ स्त्री), 'सम्पत्ति' के ४ नाम हैं। पत्यादिसेनाविशेषे गजरथादिसंख्याबोधक चक्रम् । - - क्रमिकसंख्या हैमोक्तसेना (रथाश्वान् । विशेषसंज्ञाः अमरोक्तसेना विशेषसंशाः अश्वसंख्या गजसंख्या रथसंख्या विहाय) पदातिसंख्या सर्वसङ्कलन im 1 ८१ २१८७ पत्तिः पत्तिः ऐना सेनामुखम् । ३ सेनामुखम् गुल्मः गुल्मः गणः १३५ ५ वाहिनी वाहिनी ८70 पृतना पृतना २४३ २४३ ७२९ १२१५ २४३० चमूः चमू: ७२९ ७२९ । ७२९० अनीकिनी अनोकिनी कनी २१८७२१८७६५६१ १०९३५ २१८७० दशानीकि (महेश्वरमा ६५६१ ६५६१ १९६८३ ३२८०५ ६५६१० तेनेदम् ) | अक्षौहिणी (महेश्वरम- १९६८३ । १९६८३ । ५९०४९ ९८४१५ ५ १९६८३० तेनेदम्) अक्षौहिणी १३/ अक्षौहिणी (मानुजिदी. २१८७० २१८७० ६५६१० १०९३५०२१८७०० क्षितमतेनेदं) महाक्षौहिणी १२२१२४१०३९६३७४७०EOE२४५० । १२२१४९०० (महेश्वरः व्याख्योका) १३२१२४९० - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy