SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ २६२ अमरकोषः। [द्वितीयकाण्डे१ एकेभैकरथा व्यश्वा पत्तिः पञ्चपदातिका। २ पस्यौस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ।। ८० ।। सेनामुख गुल्मगणी वाहिनी पृतना चमूः। अनीकिनी ३ दशानीकिन्यक्षौहिणी , 'पत्तिः (स्त्री), 'पत्ति' अर्थात् जिसमें एक हाथी, एक रथ, तीन घोड़े और पाँच पैदल हो इस सेना-विशेष' का । नाम है ॥ २ सेनामुखम् (न), गुरुमः, गणः (२ पु), वाहिनी, पृतना, चमूः, अनीकिनी (४ स्त्री), 'पत्ति आदि (सेनामुखं, गुल्मः,......... ) के तिगुना करनेपर सेनामुख आदि (गुल्मः, गणः,...... अनीकिनी)संहासेनाविशेषकी होती है' अर्थात् ३ पत्ति (३ हाथी, ३ रथ, ९घोड़े और १५ पैदल), को सेनामुख ३ सेनामुख (९ हाथी, ९ रथ, २७ घोड़े और ४५ पैदल ) को गुल्म; ३ गुल्म (२७ हाथी, २७ रथ, ८) घोड़े और १३५ पैदल) को 'गण' कहते हैं । इसी प्रकार 'वाहिनी, पृतना, चमू और अनीकिनी में भी तिगुना समझना चाहिये। ३ चौहिणी (स्त्री), भा. दी० बी० स्वा० आदिके मतसे 'दस मनी १. मारतो पत्तिलक्षणं यथा'एको गजो रथश्चैको नराः पञ्च पदासयः। अयश्च तुरगारतज्ज्ञैः पतिरित्यभिधीयते ॥१॥इति ।। यदा-एको हस्ती एकश्च रथवरलय एव च तुरङ्गाः। पञ्चैव च पदातय एषा पत्तितिव्या ॥१॥ इति ॥ २. अक्षौहिणीप्रमाणं यथा 'अक्षौहिण्यामित्यधिकः सप्तस्या अष्टमिः शतैः । संयुक्तानि सहस्राणि गजानामेकविंशतिः ॥१॥ (२१८७० गजाः) एवमेव तु संख्यानं रथानां कीर्तितं बुधैः । (२१८७० रथाः) पश्चषष्टिसहस्राणि षट् शतानि दशैव तु ।। २ ।। संख्यातास्तुरगास्तन्शेविना रथतुरङ्गमैः । (६५६१० अश्वा रथाश्वान् विना) नृणां शतसहस्राणि सहस्राणि तथा नव ॥३॥ शतानि त्रीणि चान्यानि पञ्चाशच पदालयः (१०९३५० पदातयः) इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy