SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २६८ अमरकोषः। [द्वितीयकाण्डे१ सख्यं सातपदीनं स्याऽदनुरोधोऽनुवर्तनम् ॥ १२ ॥ ३ यथार्हवर्णः 'प्रणिधिरपसर्पश्चरः स्पशः । चारश्च गूढपुरुषश्चातप्रत्ययिती समौ ॥ १३ ॥ ५ सांबारी ज्योतिषिको दैवक्षगणकावपि । स्युर्मीहर्तिकमौहलक्षानिकाान्तिका पि ॥१४॥ ६ तान्त्रिकी मातांसद्धान्तः ७ सन्त्री गृहपतिः समी। ८ लिधिकारोऽक्षरचणोऽक्षरचुवश्च लेखके ॥ १५ ॥ ६ लिखिताक्षरविन्याले लिपिति बिरुमे स्त्रियो। सख्यम् , साइपनीनम् ( + सौहृदम् , सौहार्दम् , सौहृदोयम , आजयम् , मैत्री । २ न), 'दास्ती, मित्रता' के २ नाम हैं । २ अनुरोधः (पु), अनुवर्तनम् (न), 'अनुकूल रहने के नाम हैं। ३ यथावर्णः, प्रनिधिः, अपसर्पः (+ अवसर्पः), चरः, स्पशः, चारस, गूढपुरुषः (पु), 'गुतचर, खोफिया' के नाम हैं । ४ आप्तः, प्रत्यापितः (२ त्रि), 'विश्वासपात्र पुरुषादि के २ नाम हैं । ५ सांवत्सरः, ज्योतिपिकः ( + ज्योतिषिकः ), दैवज्ञः, गणक, मौहूर्तिका, मौहत्तः, ज्ञानी (= ज्ञानिन् ), काान्तिका (८ पु), 'ज्योतिषि' के ८ नाम हैं । तान्त्रिक, ज्ञातलिद्धान्तः (२ पु), 'सिद्धान्तको ठीक २ जाननेवाले' के २ नाम हैं। सनी ( = सन्निन् ), गृहपतिः (२), 'अन्नादिको सर्वदा दान. करनेवाले गृहस्थ' के २ नाम हैं। ८ लिपिकारः (+ लिपिकरः, लिविकरः, लिपिङ्करः, लिविकर), अक्षरचणः, अपरचुचः, लेराः , (४), 'नक, कातिब' के ४ नाम हैं। ९लिपिः ( + लिही), लिविः (खो), 'लिखे हुए अक्षर चित्रादि' के २ नाम है। ('मह के मतसं लिखितम् , अक्षरसंस्थानम् ( + लिखितातरसंस्थानम् , अरविन्यासः। २ न), इन शब्दों भी पर्याय होने से ४ नाम उतार्थ हैं')॥ १. 'प्रणिधिरवसर्पश्चरः इति पाठान्तरम् ।। २. 'लिपिकरः' इविकिपिङ्करः' इति पाठान्तरे । ३. 'लिखिताक्षरसंस्थाने इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy