SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्ग: ७] मणिप्रभाव्याख्यासहितः। २४६ त्रिवपथ कतुकमेष्टं २ पूर्त वातादि कर्म यत् । ३ अमृतं ४ विघसो यनशेषभोजनशेषयोः ।। २८ ।। ५ त्यागो विहापितं दानमुत्सर्जनविसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ।। २९ !! प्रादेशनं निर्वपण-अपवर्जनमंहतिः । , 'इष्टम् (न), 'यज्ञ कार्य, दान देने का १ नाम है ॥ २ 'पूर्तम् (न). बावली, कुआँ, तालाब आदि खुदवाने तथा औषधालय, देवालय आदि बनवाने' का नाम है ॥ ३ अमृतम् (न), 'यज्ञसे बचे हुए हविष्य' का । नाम है। ४ "विधसः (1), 'ब्राह्मण, अतिथि आदिके भोजनके बाद बचे हुए अन्न' का १ नाम है। ५ स्यागः (पु), विहापितम्, दानम्, उत्सर्जनम् ( + उत्सर्गः, पु), विसर्जनम्, विश्राणनम्, वितरणम्, स्पर्शनम्, प्रतिपादनम्,प्रादेशनम्, निर्वपणम्, अपवर्जनम् (११ न) अंहतिः (स्नो), 'दान देने के १३ नाम हैं। १. हेमाद्रौ दानखण्डे शलोकमिष्टलक्षणं यथा--- 'अग्निहोत्रं तपः सत्यं वेदानां चैव पालनम् । भातिथ्यं वैषदेवं च इष्टमित्यभिधीयते ॥ १॥ एकाग्निकादौ यस्कम त्रेतायां यच्च हूयते । अन्तर्वेद्यां च यदानमिष्टं तदमिधीयते ॥ २ ॥ हति हेमा० दा० खं० पृ० २१ ॥ २. हेमाद्रौ दानखण्डे शसोक्तं पूतलक्षणम् __ 'रोगिणां परिचर्या च पृतमित्यभिधीयते । इति ब्यासोक्तम्-'पुष्करिण्यस्तथा वाप्यो देवतायतनानि च । अन्नदानमधारामाः पूर्तमित्यभिधीयते ॥१॥इति । नारदोकम् - 'ग्रहोपरागे यद्दानं सूर्यसंक्रमणेषु च । दादश्यादौ तु यहानं तदेतत्पूर्वमुच्यते' ॥१॥ इति हेमा० दा० खं० पृ० २१ ॥ ३-४. अमृतविषसयोलक्षणं मनुराह । तद्यथा 'विघसाशी भवेनित्यं नित्यं चामृतमोजनः। विषसो भुक्तशेषं तु यशशेषं तथाऽमृतम्' ॥१॥ति मनुः ३ । २८५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy