SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] मणिप्रभाव्याख्यासहितः । १ तमालपत्र सिलऋचित्रकाणि विशेषकम् द्वितीयं च तुरीयं च न स्त्रियारमथ कुङ्कुमम् ॥ १२३ ॥ काश्मीरजन्माग्निशिखं वरं बाह्रीकपीतने । रक्तसंकोच पिशुनं 'धीरं लोहितचन्दनम् ।। १२४ ।। ३ लाक्षा राक्षा जतु क्लीवे यावोऽलक्ती दुमामयः 1 ४ लवङ्गं देवकुसुमं श्रीसंज्ञ५पथ जायकम् ।। १२५ ।। 'कालायकं च कालानुसार्य चादथ समार्थकम् । वंशिका गुरुराजाईलाहक (कृ) मिजजोक ॥। १२६ ।। १ तमालपत्त्रम्, तिलकम, चित्रक्रम, विशेषकम् ( २ रा ४ था पु न । शेष न), 'कस्तूरी, चन्दन, भम्म आदिसे टीका (तिलक) लगाने' के नाम हैं ॥ २ कुङ्कुमम्, काश्मीरजन्म ( = काश्मीरजन्मन् ), अग्निशिखम्, वरम, बाह्रक्रम ( + बाह्निकम, बह्रोकम, बह्निकम् ), पीतनस्, रक्तम् ( + अस् क्संशम् ; खून के पर्यायवाचक नाम ), संकोचम्, पिशुनम्, धीरम् ( + वीरम् ) लोहितचन्दनम् ( ११ न ) 'केसर, कुङ्कुम' के ११ नाम हैं ॥ ३ लाक्षा, राक्षा ( + रखा । २ स्त्री ), जतु (न), यावः, अलकः, द्रुमामयः ( ३ पु ), लाही, लाक्षा, लाख, महावर' के ६ नाम हैं ॥ २३१ ४ कवङ्गम्, देवकुसुमम्, श्रीसंज्ञम् ( श्री अर्थात् लक्ष्मीके पर्यायवाले सब नाम | ३ न ), 'लौंग' के ३ नाम हैं ॥ ५ जायकम्, कालीयकम् ( + कालेयकम् ), कालानुसार्यम् ( ३ न ), 'पीला चन्दन, जायकनामक गन्धद्रव्य' के ३ नाम हैं ॥ ? ६ वंशिकम् ( + वंशिकम् ), अगुरु ( + पु । + अगरु ), राजाईम लोहम् (+ पु), क्रि (कृ) मित्रम्, जोङ्ककम (६ न ), भा० दी० मतसे 'अगर ' के छ नाम हैं । १. 'वी (धी) र लोहितचन्दनम्' इति पाठान्तरम् ॥ २. 'कालेयकं च' इति पाठान्तरम् ॥ ३. 'वंशका गरुराजाई को हक्रि (कृ) मिजजो अनकम्' इति पाठान्तरम् ॥ ४. धन्वन्तरिरखेवमाइ 'छा पलङ्कषा राम्रा दीक्षिश्च कृमिजं जतु । कृतघ्नानङ्गमाता च द्रुमम्याधिरकक्तकः ॥ १ ॥ इति ॥ 'छ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy