SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २२८ अमरकोषः । [ द्वितीयकाण्डे - १ परिणाहो विशालता ॥ ११४ ॥ 'नक्तककर्पटी | पटच्चरं जीर्णवस्त्रं ३ समौ ४ वस्त्रमाच्छादन वासश्चैलं ५ सुत्रेला 'पटोsस्त्री स्वादूवराशिः स्थूलशाटकः । वसनमंशुकम् ॥ ११५ ॥ लम्बाई' के ३ नाम 害 ॥ १ परिणाहः ( पु ), विशालता ( स्त्री ), 'कपड़े आदिकी चौड़ाई' के २ नाम हैं ॥ २ पटच्चरम्, जीर्णवस्त्रम् (२ न ), 'पुराने कपड़े' के २ नाम हैं | ३ नक्ककः ( + लक्तकः ), कर्पटः (२ पु ), मुकु० महे० मतसे 'पुराने कपड़े टुकड़े' के, भा० दी० मतसे 'रुमाल' अर्थात् 'पसीना आदिको दौड़नेवाले छोटे वस्त्र' के और श्री० स्वा० मतसे 'दूध, पानी आदिको छाननेवाले कपड़े' के २ नाम हैं ॥ ४ वस्त्रम्, आच्छादनम्, वासः (= वासस् ), चैलम् (+ चेलम् ), वसनम्, अंशुकम् (+ चीरम् प्रोतः । ६ न ), कपड़ामात्र' के ६ नाम हैं ॥ ५ सुचेलकः ( पु ), पटः ( पु न । + पु स्त्री श्री० स्वा० १), 'अच्छे कपड़े' के २ नाम हैं ॥ Jain Education International ६ वराशिः ( + वरासिः । + पु), स्थूलशाटक: ( २ त्रि ), 'मोटे कपड़े के २ नाम हैं । ( 'सुचेलकः, ' ४ शब्द एकार्थक हैं, यह भी आचार्यों का मत है' ) ॥ ....... १. 'कक्तककपेटी' इति पाठान्तरम् ॥ २. 'पटोsस्त्री ना वराशिः' इति । ३. 'पटोऽस्त्री ना वरासिः' इति च काचित्कं पाठान्तरम् ॥ ४. पटोsस्त्री कटः शाटः सिचयप्रोतलक्तका:' इति रभसोक्तेः, 'पटश्चित्रपटे वस्त्रेऽस्त्री, प्रियालद्रुमे पुमान्' (मेदि० पृ० ३६ श्लो० १९ ) इति मेदिन्युक्तेश्च 'स्त्रीति चिन्त्यम्, द्वयोरदर्शनाव' इति क्षी० स्वा० वचसश्चिन्त्यत्वमुक्तम् मा० दी० । क्षी० स्वा० तु 'अस्त्रीति चिन्त्यम्, द्वयोर्दर्शनात्' इत्येवोक्तत्वात् 'अपटीक्षेपेण' इति लक्ष्याच्च मा० दी० उक्तेरेब चिन्त्यत्वम् । 'अम्बर मंशुकमुक्तं वस्त्रं सिचयः पटः पोट:' ( अभि० रत्न० २।३९३ ) इति कायुषो कथा तु 'पट' शब्दस्य पुंस्स्वमात्र मेवा यातीत्यवधेयम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy