SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६] मणिप्रभाव्याख्यासहितः। १ हारभेदा' यष्टिभेदाद् गुच्छगुच्छार्द्धगोस्तनाः ॥ १०५॥ अर्द्धहारो माणवक एकावल्येकयष्टिका । २ सैव नक्षत्रमाला स्यात्सप्तशितिमौक्तिकैः॥ १०६॥ ३ आवापकः पारिहायः फटको बलयोऽस्त्रियाम। गुच्छः ( +गुरमः, गुस्स्यः ), गुच्छार्द्धः ( + गुस्सा : गुस्स्थाद्ध), गोस्तनः, अर्द्धारः, माणवकः (५ पु), एकावली, एकष्टिका, (२ स्त्री), ये . 'हारों के भेदविशेष' हैं । ('इन में बत्ताव लड़ी के हार का गुच्छ, चौबीस लोके हारका गुच्छाद्धं, चार लसीके हारका गोस्तन, घारह लडीके हारका अर्द्धहार, थीस लहाक हारका माणवक और एक लड़ा, हारकाएकावलो, एकयष्टिका नाम है)॥ २ नक्षत्रमाला (स्त्री), 'सत्ताइस मोतियो के हार' का नाम है। ३ स्थावापका, पारिहार्यः (२ पु), कटकः, वलयः (२ पु न), 'पहुँची, कड़ा आदि हाथके भूषण' के ४ नाम हैं ॥ १. 'यष्टिभेदाद् गुत्सगुस्सा नीस्तनाः' इति पाठान्तरम् ।। २. अत्र क्षो. स्वा० -'अन्ये स्वाख्यन्–'द्वात्रिंशलतो गुच्छो गुह्याच्छादकवाद । चत्वारिंशलतो गोस्तनो लम्बमानत्वात् , गोपुच्छोऽपि । चतुःपञ्चाशलतोऽर्द्धहारो देवच्छ. दार्द्धवाद् । विंशलतो माणवकोऽस्यत्वात्' इति' इत्याह ॥ अभिधानचिन्तामणी हेमचन्द्राचार्यपादै-रक्ता हारभेदाः प्रसङ्गादुच्यन्ते "देवच्छन्दः शतं साष्टं रिवन्द्रच्छन्दः सहस्रकम् । तदर्दू विजयच्छन्दो हारस्त्वष्टोत्तरं शतम् ॥ १॥ भई रश्मिः कलापोऽस्य द्वादश वर्द्धमाणवः । द्विादशार्द्धगुच्छः स्थापन हारफलं लताः॥२॥ अर्द्धहारश्चतुःषष्टिगुच्छमाणवमन्दराः। मपि गोस्तनगोपुच्छावद्धमछु यथोत्तरम् ॥ ३ ॥ इति हारयष्टिर्भेदादेकावल्येकयष्टिका। कण्ठिकाऽप्यथ नक्षत्रमाला तत्संख्यमौक्तिकः ॥ ४ ॥ इति अमि० चिन्ता० ३६३२२-३२६ अन्ये त्वेवमाहुः-'चतुःषष्टिलतो हारोऽथाष्टहीना यथोत्तरम् । रश्मिः कलापो माणवकोऽर्द्धहारोऽर्द्धगुच्छकः ॥१॥ कलापच्छन्दो मन्दरः स्याद् गुग्छः सप्ततियष्टिकः' । इति । अत्र केचित् रश्मिकलापो' इति वा पठित्वैकं नामेस्याहुः। मुकमतबाऽजगमाय चर्क Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy