SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ मनुष्य वर्ग:4] मणिप्रमाव्याख्यासहितः। २२१ -१ प्रतिकर्म प्रसाधनम् ॥ ९९ ।। २ दशैते त्रिष्व ३ लङ्काऽलङ्कुरिष्णुश्च ४ मण्डितः। प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥१०॥ ५ विभ्राइभ्राजिष्णुरोचिष्णू ६भूषणं स्यादलकिया। ७ अलङ्कारस्वाभरणं परिष्कारो विभूषणम् ॥१०१॥ मण्डनं चा ८थ 'मुकुटं किरीटं पुनपुंसकम् । ९ चूडामणिः शिरोरत्नं १ प्रतिकर्म ( + प्रतिकर्मन् ), प्रसाधनम् (२ न), तिलक, फूल आदिसे सँवारने के २ नाम हैं। माकपः......५ नाम एकार्थक हैं, यह भी कई एक प्राचार्यों का मत है)। २ यहाँ से लेकर भागेवाले दश शब्द त्रिलिज हैं। ३ अलङ्कर्ता ( + अल), अलङ्करिष्णुः ( + मण्डनः । १ त्रि), 'अलडकृत (सुशोभित ) करनेवाले के २ नाम हैं । ४ मण्डितः, प्रसाधितः, अलकृतः, भूषितः, परिष्कृतः ( + परिस्कृतः । ५ त्रि), 'आभूषण इत्यादिसे सुशोभित के ५ नाम हैं ॥ ५ विभ्राट (+ विभ्राज), प्राजिष्णुः, रोचिष्णुः (२ त्रि), 'भाभूषण इत्यादिसे अधिक शोभनेवाले' के नाम हैं। ६ भूषणम् (न । + भूषा, स्त्री), अल किया (स्त्री), 'आभूषण इत्यादिसे सुशोभित करने के २ नाम हैं । ७ अलङ्कारः, भाभरणम् , परिष्कारः (+परिस्कारः । । ला और ३ रा पु), विभूषणम ( + भूषणम् ), मण्डनम् (शेष ३ न), 'आभूषण, गहना, के ५ नाम हैं । ८ मुकुटम् ( + मकुटम् । न), किरीटम (पुन), 'मुकुट' के नाम हैं। ९ चूडामणिः ( + शिरोमणिः । पु), शिरोरत्नम् (न), 'शिरोमणि' के २ नाम हैं। १. मकुटं किरीट' इति पाठान्तरम् ॥ २. इदमसत्-वेषो हि वलासपुरणप्रसाधनैरङ्गशोभा । प्रसाधनं तु समाजम्मनं तिलकपस्त्रमादिना (मङ्गशोमा) इति क्षी० स्वा०॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy