SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] मणिप्रभाव्याख्यासहितः । -१ चानु नेत्राम्बु रोदनं चात्रमधु च ॥ ९३ ॥ २ अपाङ्गी नेत्रयोरन्ती ३ कटाक्षोऽपाङ्गदर्शने । ४ कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥ ५ उत्तमाङ्गं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम् । ६ चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ।। ९५ ।। ७ तदूवृन्दे कैशिकं कैश्य ८ मलकाश्चर्ण कुन्तलाः । ९ ते लताटे भ्रमरकाः १० काकपक्षः शिखण्डकः ॥ ९६ ॥ . १ असु, नेत्राम्बु, रोदनम्, अस्रम् अश्रु ( + बाष्पम् । ५ न ), 'आँसू' के ५ नाम हैं ॥ २१६ २ अपाङ्गः ( पु ), 'आँखों के किनारेवाले भाग' का १ नाम है ॥ ३ कटाक्षः ( पु ), ( + अपाङ्गदर्शनम्र, न ), 'कटाक्ष' का नाम है ॥ ४ वर्णः, शब्दग्रहः ( २ पु ), श्रोत्रम्, श्रुतिः (स्त्री) श्रवणम्, श्रवः ( = श्रवस् । शेष ३ न ), 'कान' के ६ नाम हैं ॥ ५ उत्तमाङ्गम् ( + वराङ्गम् ), शिरः ( = शिरस् । + शिरः = शिर, ' पु), शीर्षम् ( ३ न ), मूर्धा (= मूर्धन्, पु ); मस्तकः ( पुन ), 'सिर' मस्तक' के ५ नाम हैं ॥ ६ चिकुरः ( + चिकूरः, चिहुरः ), कुन्तलः, बाळ ( + बालः ), कचः, देशः, शिरोरुहः ( + शिरसिजः, मूर्ध्वजः । ६ पु ), 'केश, बाल' के ६ नाम हैं ॥ ७ कैशिकम्, कैश्यम् ( १ न ), 'केशके समूद' का १ नाम है ॥ ८ अलकः, चूर्णकुन्तलः ( २ पु ), अंगूठिया बाल' के २ नाम हैं | ९ भ्रमरकः ( पु ), 'काकुल' अर्थात् 'बुलबुली यानी ललाटपर लटके हुए बाल' का नाम है । १०] काकपक्षः, शिखण्डकः ( + शिखाण्टकः । २ पु ), 'काकपक्ष' अर्थात् 'लड़कों का जूड़ा, जुलुफी, शिखा सामान्य के २ नाम हैं । १. "शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा' इत्युक्तेरिति बोध्यम् ॥ २. 'कुन्तला मूर्धजाः शस्ताश्चिकुराधिहुरास्तथा' इति दुर्गोक्तेः । किन्तु 'चिहुर' शब्दस्य प्राकृत एव बाहुल्येन प्रयोग उपलभ्यते न तु संस्कृत इत्यवधेयम् ॥ ३. "क्षत्रियाणां चूडा 'काकपच' इति गौडः इति श्री० स्वा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy