SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १७८ अमरकोषः। [द्वितीयकाण्डे -१ उलूकस्त वायसारातिपेचको। २ 'दिवान्धः कौशिको घको दिवाभीतो निशाटनः' (१२) ३ व्याघ्राटः स्थान्दरद्वाजः ४ खरीदस्तु खञ्जनः ॥ १५ ॥ ५ लाहपृष्ठस्तु का स्याउथ चापः किकीदिविः। कलिङ्गकृतधूम्शाटा ८ अथ स्थाच्छतपत्रकः ॥ १६ ॥ दाळघाटो९ऽथ 'सारतः स्तोककथावकः समाः । १० कृकयाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ ११ चटकः कलविङ्क: स्यात् १२ तस्य स्त्रा चटका १३ तयोः। पूमपत्ये चाटकैरः१ उलूकः, वायसारातिः, पेचकः (३ पु), 'उल्लू' के ३ नाम हैं। २ [ दिवान्धः, कौशिका, चूकः, दिवाभीतः, निशाटनः ( ५ पु), 'उल्लू' के ५ नाम हैं । ३ व्याघ्राटः, भरद्वाजः (२ पु), 'भर्दूल, भारद्वाज पक्षो' के २ नाम हैं । ४ खञ्जरीटः, खञ्जनः (२ पु ), 'खड़रिच पक्षो' के २ नाम हैं। ५ लोहपृष्ठः, कङ्कः (२ पु), 'सफेद चील' अर्थात् 'कंकड़ा पची, जिसके पंख को बाण में लगाते हैं, उसके २ नाम हैं । ६ चापः (+ चासः), किकीदिन्:ि(+किकादीविः, किकिदिविः, किकिदिवा, किकीदिवी:, किकी दिवः, किकिः, दिवः । २ पु), 'चास (नीलकण्ठ) पक्षो' के २ नाम हैं। ७ कलिङ्गः, भृङ्गः, धूम्याटः ( ३ पु), 'भुवेना पक्षी' के ३ नाम हैं ॥ ८ शतपत्रका, दार्वाघाटः (२ पु), 'कठस्नोलवा, कठफोरवा पक्षी' के २ नाम हैं। ९ सारङ्गः (+ शारगः), स्तोककः (+ तोककः), चातकः (३ पु) 'चातक पक्षी के ३ नाम हैं। १. कृकवाकुः, ताम्रचूडः, कुक्कुटः, चरणायुधः (४ पु), 'मुर्गा' के ४ नाम हैं। " चटका, कलविङ्कः (२ पु), 'गवरा, चटक पक्षी' के २ नाम हैं। ('यह नर होता है।)॥ १२ चटका (स्त्री), 'गवरैया, चटका पक्षी' का । नाम है। ('यह मादा होती है')॥ १३ चाटकैरः (पु) 'गवरा और गवरैयाके पुत्र' का । नाम है। १. 'शारजस्तोककश्चातकः' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy