SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६० अमरकोषः। [ द्वितीयकाण्डे१ शखिनी चोरपुष्पी स्यात्केशिन्य २ थ वितुम्नकः ।। १२६ ॥ झटामलाज्झटा ताली शिवा तामलकीति च । ३ प्रपौण्डरीक पौण्डर्य ४ मथ तुन्नः कुवेरकः ॥ १२७॥ कुणिः कच्छः कान्तलको नन्दिवृक्षो५ऽथ राक्षसी। चण्डा धनहरी क्षेमदुष्पत्त्रगणहासकाः ।। १२८ ॥ ध्याडायुधं प्याघ्रनखं करजं चक्रकारकम् । ७ सुषिरा विद्रुमलता कपोताघ्रिन्टी नली ।। १२९ ।। ८ धमन्यजनकेशी च हनुहट्टविलासिनी । १ शङ्खिनी, चोरपुष्पी, केशिनी ( ३ स्त्री), 'शंखाहुलीनामक लतावि. शेष के ३ नाम हैं॥ २ वितुचकः (पु), झटामला (+झटा, अमला), अज्झटा ( +अमला. ज्झटा ), ताली, शिवा, तामलकी (५ स्त्रो), 'भुइँ आँवरा, छोटा आँवरा' के ६ नाम हैं। ३ प्रपौण्डरीकम्, पौण्डर्यम् ( + पुण्डर्यम् । २ न ), 'पुण्डरीय वृक्ष' के २ नाम हैं। ४ तुन्नः, कुबेरकः, कुणिः ( + तुणिः), कच्छः, कान्तलकः, नन्दिवृतः (+नान्दिवृक्षः । ६ पु), 'तून, तूणी' के ६ नाम हैं । ५ राक्षसी, चण्टा, धनहरी (३ स्त्री), क्षेमः, दुष्परत्रः (+दुपुत्रः), गणहासकः (+ गणः,हासकः। ३ पु), 'चोरानामक गन्धद्रव्य के ६ नाम हैं। ६ व्याढायुधम् (+व्यालायुधम् ), व्याघ्रनखम, करजम, चक्रकारकम् (४), 'व्याघ्रनानामक गन्धद्रव्य, बघनत्रा' के ४ नाम हैं ॥ ७ सुषिरा (+ शुषिरा), विद्रुमलता, कपोताङ्घ्रिः , नटी, नली (५ स्त्री), भा० दी० मतसे 'मालकाँगनी' के ५ नाम हैं। ८ धमनी, अञ्जनकेशी, हनुः, हविलासिनी ( ४ स्त्री), भा० दी० मतसे 'अञ्जनकेशी' के ४ नाम हैं। १. 'तुणिः कच्छः' इति पाठानरम् ।। २. 'क्षेमदुष्पुत्रगगहासकाः' इति पाठान्तरम् ॥ ३. 'व्यालायुधम्' इति पाठान्तरम् ॥ ४ 'शुषिरा' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy