SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५२ अमरकोषः। [द्वितीयकाण्डे१ 'चन्यं तु चविका २ काकचिशीगुजे तु कृष्णला । ३ पलङ्कमा स्विक्षुगन्धा श्वदंष्टा स्वादुकण्टकः ॥ ९८ ॥ गोकण्टको गोक्षुरको वनबाट इत्यपि । विश्वा विषा प्रतिविषाऽतिविषोपविषाऽरुणा ।। ९९ ॥ मी 'महौषधं चा ५ थ सीरावी दुग्धिका समे। ६ शतमूली बहुमुताऽभीरुरिन्दीवरी वरी ॥१००।। ऋष्यमोकाऽभीरुपत्त्रीनारायण्यः शतावरी । महेरु चव्यम् (न । + स्त्री), चविका ( स्त्री। +न, पु,) 'चाभ, चब्य' के २ नाम हैं। ('ये दो नाम भी पूर्वार्थक हैं, यह भी किली २ का मत __ . काकचिची ( + काकचिनिः, काकञ्चिञ्चा), गुजा, कृष्णला (+र. तिका । ३ स्त्री), 'गुंजा, लाल घुघुची, करेजनी' के ३ नाम हैं । ३ पटकषा, इगन्धा, श्वदंष्ट्रा (३ स्त्री), स्वादुकण्टकः, गोकण्टका, गोपुरका, वनमाटः ( ४ पु), 'गोजरू' के • नाम हैं ॥ . विश्वा, विषा, प्रतिविषा, अतिविषा, उपविषा, अरुणा, शृङ्गी ( ७ स्त्री), महौषधम् ( न ), 'मतीस' के ८ नाम हैं । ५ बोरावी, दुग्धिका (२ स्त्री), 'दुधिया घास' के २ नाम हैं । सतमूली, बहुसुता, अभीरुः, इन्दीवरी, वरी (+वरा), ऋष्यप्रोता, ममीहपस्त्री, नारायणी, शतावरी, अहेरुः (१० स्त्रो), 'शतावर'के १० नाम हैं। १. 'चव्यं तु चविकं काकचिश्चागु तु कृष्णला' इति पाठभेदः । चन्द्रनन्दनस्तु सामा. न्वेनाइ, करिपिप्पल्या एव पर्यायतामाहेत्यर्थस्तथा हि 'चम्या कोलाऽथ चविका श्रेयसौ गजपिप्पली । च्यवना कोलवल्ली तु चव्यं कुञ्चरपिप्पली' ॥१॥इति एतन्मते स्वन्तस्य पूर्वान्वयित्वप्रसक्त्या 'चव्यं च' इति पाठः समीचीन इस्यवधेयम् ॥ २. 'महौषधं तु विषं नातिविषा । व्यर्थे तु हि महौषधं (विषं) शुण्ठी शुनं चेति विषा(प)वन्दं युवा भ्रान्तोऽयम्' इति क्षी० स्वा० ।। १. 'बरा' इति पाठान्तरम् । ४. 'चव्यं च' इति पठता मतेनेदमित्यवधेयम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy