SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३४ अमरकोषः। [द्वितीयकाण्डे१ रक्तोऽली मधुशिः म्यारदरिष्टः फेनिलः सनौ ॥३१॥ ३ बिल्वे शाशिडल्यशैलूषो मालूरश्रीफलागि । ४ प्लक्षी जटी पर्कटी स्थापन्यग्रोधो बहुपावटः॥ ३१ ॥ ६ मालवः शाबरो लोध्राम्तरीटस्तित्वमार्जनौ । ७ आम्रचूतो रसालोऽसौ ८ सहकारोऽतिलौरभः ॥ ३३ ॥ ९ 'कामाङ्गो मधुदूतश्च माकन्दः पिकवल्लभः' (७) १० कुम्भोलुस्नलकं क्लीबे कौशिको गुग्गुलुः पुरः । १ मधुशिग्रुः (पु), 'लाल फूलवाले सहिजन' का १ नाम है ॥ २ अरिष्टः (+रिष्टः) फेनिलः (२ पु), 'रीठा' के २ नाम हैं॥ ३ बिल्वः, शाण्डिल्यः, शैलूपः, मालूरः, श्रीफलः (५ पु), 'वेल' के ५ नाम हैं ॥ ___ ४ प्लक्षः, जटी (= जटिन् । + जटि, स्त्री। २ पु ), पर्कटी (स्त्री), 'पाकड़' के ३ नाम हैं ॥ ५ न्यग्रोधः, बहुपात् (= बहुपाद् ), वटः ( ३ पु), 'वट बरगद' के ३ नाम हैं। ६ गालवः शाबस (+साबरः), लोध्रः (+रोधः), दिरीटः (+तरः), तिरुवः, मार्जनः ( ६ पु ), 'लोध' के ६ नाम हैं । ( गालवः, आदि २ नाम 'सफेद लोध' के और 'लोध्रः' आदि ४ नाम 'लोध' के हैं, यह क्षी० स्वा० का मत है')॥ ७ भाम्रः, चूतः, रसालः (३ पु), 'आम' के ३ नाम हैं ॥ ८ सहकारः, अतिसौरभः ( महे० । २ पु०), 'सुगन्धियुक्त आम' के २ नाम हैं। ____९ ! कामाङ्गः, मधुदूतः, माकन्दः, पिकवल्लभः (४ पु), 'आम' के ४ नाम हैं ] ॥ ७ ॥ १. कुम्भम् , उलूम्बल कम् (+उदूखलकम् , कुम्भोलूखलकम् । २ न), कौशिकः, गुग्गुलुः, पुरः (३ पु), 'गुग्गुलु' के ५ नाम हैं । १. 'कामाङ्ग..... वल्लमः' अयमंशः क्षी० स्वा० पुस्तके मूल एवेत्यवधेयम् ॥ २. 'कुम्मं चोलूखलकं'इति पाठान्तरम् । तत्र नामदयस्वीकारे मूलपाठ एव समीचीन इति। - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy