SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२१ शैलवर्गः:३] मणिप्रभाव्याख्यासहितः । १ लोकालोकश्चक्रवालरस्त्रिकूटस्त्रिककुत्समौ ३ अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥२॥ ५ हिमवानिषधो विन्ध्यो 'माल्यवान् पारियाप्रकः। गन्धमादनमन्ये च हेमकूटादयो नगाः ॥३॥ ६ पाषाणप्रस्तरमावापलाश्मानः शिला उषत् । ७ कूटोऽस्त्री शिखरं ८ प्रपातस्त्वतटो भृगुः॥४॥ ९ कटकोऽस्त्री नितम्बोऽद्रेः १० स्नुः प्रस्थः सानुरस्त्रियाम् । १ लोकालोकः, चक्रवाल (+ चक्रवाढः । २ पु), 'सात द्वीपवाली पृथ्वीको घेरे हुए पहाड़' के २ नाम हैं । २ त्रिकूटः, त्रिककुत् (=त्रिककुद् ।.२ पु), 'त्रिकूट पहाड़ के २ नाम हैं । ३ अस्तः, चमचमाभृत् (२ पु), 'अस्ताचल' के २ नाम हैं ॥ ४ उदयः, पूर्वपर्वतः (२ पु), 'उदयाचल' के २ नाम हैं। ५.हिमवान् (%3D हिमवत् ), निषधः, विन्ध्या, माल्यवान् (माल्यवत्), पारियानका (+ पारियात्रि कः), गन्धमादनम् (न । +पु), हेमकूटः (शेष पु), 'हिमालय, निषध आदि पहाड़ों' का क्रमशः १-१ नाम है। ('अन्य शब्दसे 'मन्दस, मलयः, सह्यः, चित्रकूटः, मनाकः (५ पु),......का संग्रह है।) ६ पाषाणा, प्रस्तः , प्रावा ( = प्रावन् ), उपलः, अश्मा ( = अश्मन् । ५ पु), शिला, दृषत् ( = दृषद् । १ स्त्री ), 'पत्थर' के ७ नाम हैं। ७ कूटः (पुन ), शिखरम, शृङ्गम् (२न । + ३ पु न ), 'पहाड़की चोटी' के ३ नाम हैं । ८ प्रपातः, अतरः ( + तटः), भृगुः (१ पु), 'पहाड़से गिरने योग्य स्थान' के ३ नाम हैं। ९ कटकः (पु न), 'पहाड़ के मध्यभाग' का १ नाम है ॥ १० स्नुः, प्रस्थः, सानुः (१३ पु न ), पहाड़के समतल भूमिके १. 'माल्यवान् पारियात्रिकः' इति पाठान्तरम् ॥ २. 'प्रपातस्तु तटो भृगुः' इति पाठान्तरम् । तत्र 'प्रपत्यते यस्मात्तटात्स भृगुरिति विग्रहो शेयः । मूलपाठे च 'प्रपतत्यस्मादिति प्रपातः, न तटमोस्यतट इत्ये विग्रहो शेयः ।। १. 'सानुरस्त्रियो' इति पाठान्तरम् ॥ ४. क्षीरस्वामिमानुनिदीक्षितौ तु 'स्नुः प्रस्थः सानुरखियो' इति पठित्वा 'द्वित्वात्प्रस्थोड Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy