SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १०] मणिप्रभाव्याख्यासहितः। १ कालिन्दी सूर्यतनया यमुना शमनस्वसा । २ रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२॥ ३ करतोया सदानीरा ४ बाहुदा सैतवाहिनी । ५ 'शतद्रुस्तु शुतुद्रिः स्यादद्विपाशा तु विपाट् स्त्रियाम् ॥३३॥ ७ शोणो 'हिरण्यवाहः स्यात् त्रिपथगा, त्रिस्नाताः (=त्रिस्रोतस्), भोमसूः ( ८ स्त्रो), 'गा नदो' के ८ नाम हैं। १ कालिन्दी, सूर्यतन या, यमुना, शमनवपा ( शमनवम् । + यन. स्वसा, यमस्वसू । ४ स्त्री), 'यमुना नदो के ४ नाम हैं । २ रेवा, नर्मदा, सोमोद्भवा, मेकल कन्यका (४ स्त्रो), 'नर्मदा नदी के ४ नाम हैं॥ ३ करतोया, सदानीरा ( २ खो), 'पार्वतीके विवाह-कालमें कन्यादान के जलसे निकली हुई नदो-विशेष' के २ नाम हैं। ४ थाहुदा, सैतवाहिनी (२ स्त्रो), 'कार्तवीर्यद्वारा निकाली हुई एक नदी-विशेष' के २ नाम हैं । ५ शतद्रुः (+ शितदुः), शुदिः (२ स्त्री) 'सतलज नदी' के २ नाम हैं। ६ विपाशा, विपाट (= विपाश् । २ स्त्रो), 'विपाशा नदो के २ नाम हैं। ७ शोणः ( + शोणभदः), हिरण्यवाहः (+ हिरण्यवाहुः । २ पु), 'सोन नामक नद' के २ नाम हैं ॥ १. 'शुतुद्रिस्तु शतद्रुः स्यात्" इति क्षो० स्वा० सम्मते पाठभेरेऽपि भूलोक मा० दो, महे० संमतपाठान्न नाम्नि भेदः' उभयथापि 'शतदुः, शुतुद्रिः' इत्यनयोरेवामिधानयोलामादि. स्यवधेयम् ॥ २......"हिरण्यबाहुः' इति पाठान्तरम् ॥ ३. इयं 'करतोया' नदो पूर्वदेशस्था ब्रह्मपुत्रेग सङ्गता पुलस्यतीर्थयात्रायां तथैवोक्तेः । प्रथमं कर्कटे देवी चहं गङ्गा रजस्वला । सर्वा रक्तवहा नद्यः करतोयाऽम्बुवादिनी ॥१॥ इति याशवस्क्यस्मृतीयबालम्मट्टीयटोकायां करतोयाऽम्बुवाहिनीत्युक्त्या 'सदानीरा' इत्यन्वर्थ नामेत्यवधेयम् ॥ ४. वसिष्ठशापादियं शतथा द्रुतेति पौराणिकोकथाऽनुसन्धानादस्याः 'शतः इति नाम जातमिति शेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy