SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ : संख्यावाचक शब्द एक वि० एक द्वात्रिंशत् स्त्री० बत्रीस द्वि वि० बे त्रस्त्रिशत् स्त्री० तेत्रीस त्रि वि० त्रण चतुस्त्रिशत् स्त्री० चोत्रीस चतुर वि० चार पंचत्रिंशत् पांत्रीश पंचन वि० पांच षत्रिंशत् स्त्री. छत्रीस षष् वि० छ सप्तत्रिंशत् स्त्री० साडत्रीस सप्तन् वि०. सात अष्टात्रिंशत् स्त्री० आडत्रीस अष्टन वि० आठ नवत्रिंशत् स्त्री०, एकोनचत्वारिंशत् नवन् वि० नव स्त्री०, ऊनचत्वारिंशत्, स्त्री०, एकानदशन् वि० दश (-स) चत्वारिंशत् स्त्री० ओगणचाळीस एकादशन् वि० अगियार चत्वारिंशत् स्त्री० चाळीस द्वादशन् वि० बार एकचत्वारिंशत स्त्री० एकताळीस त्रयोदशन् वि० तेर द्वाचत्वारिंशत् स्त्री०, द्विचत्वारिंशत् चतुर्दशन् वि० चौद स्त्री० वेताळीस पंचदशन वि० पंदर त्रयश्चत्वारिंशत् स्त्री०, त्रिचत्वारिंशत् षोडशन वि० सोळ स्त्री० तेताळीस सप्तदशन वि० सत्तर चतुश्चत्वारिंशत् स्त्री० चुमाळीस अष्टादशन् वि० अढार पंचचत्वारिंशत् स्त्री० पिस्ताळीस नवदशन् वि०, एकोनविंशति स्त्री०, षट्चत्वारिंशत् स्त्री० छेताळीस ऊनविंशति स्त्री०, एकानविंशति स्त्री० सप्तचत्वारिंशत् स्त्री० सुडताळीस ओगणीस अष्टाचत्वारिंशत् स्त्री०, अष्टचत्वाविशति स्त्री० वीस रिंशत् स्त्री० अडताळीस एकविंशति स्त्री० एकवीस नवचत्वारिंशत् स्त्री०, एकोनपंचाशत् द्वाविंशति स्त्री० बावीस स्त्री०, ऊनपंचाशत् स्त्री०, एकान्नत्रयोविंशति स्त्री० तेवीस पंचाशत् स्त्री० ओगणपचास चतुविशति स्त्री० चोवीस पंचाशत् स्त्री० पचास पंचविशति स्त्री० पचीस एकपंचाशत् स्त्री० एकावन षड्विंशति स्त्री० छव्वीस द्वापंचाशत् स्त्री०, द्विपंचाशत् स्त्री० सप्तविंशति स्त्री० सत्तावीस अष्टाविंशति स्त्री० अठ्ठावीस त्रयःपंचाशत् त्रिपंचाशत् स्त्री० त्रेपन नविंशति स्त्री०, एकोनत्रिंशत् स्त्री० चतुःपंचाशत् स्त्री० चोपन ऊत्रिंशत् स्त्री०, एकान्नत्रिंशत् स्त्री० पंचपंचाशत् स्त्री० पंचावन ओगणत्रीस षट्पंचाशत् स्त्री० छप्पन त्रिंशत् स्त्री० त्रीस सप्तपंचाशत् स्त्री० सत्तावन एकत्रिंशत् स्त्री० एकत्रीस अष्टापंचाशत्,अष्टपंचाशत् स्त्री० अठ्ठावन बावन For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016092
Book TitleVinit Kosh
Original Sutra AuthorN/A
AuthorGopaldas Jivabhai Patel
PublisherGujarat Vidyapith Ahmedabad
Publication Year1992
Total Pages724
LanguageHindi
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy