SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ यथावकाशम् ३९४ यथावकाशम् अ० अवकाश प्रमाणे (२) प्रसंग प्रमाणे (३) उचित स्थाने यथावत् अ० उचित होय तेम (२) नियम प्रमाणे (३) बराबर । यथावस्थम् अ० संजोग प्रमाणे यथाविधि अ० विधि मुजब यथावीर्य वि० गमे तेवी ताकातवाळ यथावीर्यम् अ० ताकातनी बाबतमा (२) ताकात प्रमाणे यथावत्त वि० बन्यं होय ते मुजबनुं (२) न० कोई पण बनावनो साचो अहेवाल (३) पहेलांनो बनाव यथावृद्धम् अ० उमरना क्रम प्रमाणे यथाशक्ति,यथाशक्त्या अ० शक्ति प्रमाणे यथाशीघ्रम् अ० जेम बने तेम जलदी यथाश्रुतम्, यथाश्रुति अ० सांभळया प्रमाणे (२) वेदविधि प्रमाणे यथासमयम् अ० उचित समये (२) करार मुजब; रूढि मुजब यथासर्वम् अ० बधी विगतोमां यथासुखम् अ० खुशी प्रमाणे ; सुख थाय [उचित; योग्य यथास्थित वि० खरेखीं; साचुं (२) यथास्थितम् अ० साचेसाचुं (२)संजोग अनुसार मुजब यथास्थिति अ० हमेश मुजब; संजोग यथास्वम् अ० पोतपोतार्नुहोय ते मुजब (२) व्यक्तिगत रीते (३) घटतुं होय तेम; उचित होय तेम यथेक्षितम् अ० नजरे जोया मुजब यथेच्छ वि० इच्छा मुजबर्नु यथेच्छन् अः परजी मजब यथेष्ट वि० इच्छा मुजबनुं यथेष्टम् अ० मरजी मुजब यथैव अ० जेम यथोक्त वि. कह्या प्रमाणेयथोचित वि० योग्य; लायक यथोचितम अ० उचित होय तेम ययोत्तरम् अ० क्रम प्रमाणे यदृच्छासंवाद यथोदित वि० कह्या प्रमाणेनुं यथोदितम् अ० कह्या प्रमाणे यथोद्गमनम् अ० चढता प्रमाणमां यथोद्दिष्ट वि० उल्लेख्या मुजबर्नु यथोद्दिष्टम् अ० उल्लेख्या मुजब यथोद्देशम् अ० उल्लेख्या-दर्शाव्या मुजब यथोपपन्न वि० जेवू हाजर हतुं तेवू; मळी आव्यं तेवं (२) स्वाभाविक यथोचित्य न० उचितता; योग्यता यद् वि. जे (२) (बेवडाय त्यारे) समूचं; तमाम (उदा० यो यः)(३) ('वा' साथे) जे कोई पण (उदा० 'यो वा'; 'को वा') (४) ('किम्' साथे) गमे ते; कोई पण (उदा० येन केन') यद् अ० 'आ जे...' (एम शरूआत करवा) (२) कारण के यवपि अ० जोके यदर्थम्, यदर्थे अ० कारण के; जे कारणे यदा अ० ज्यारे यदाप्रभृति अ० ज्यारथी मांडीने यदा यदा अ० ज्यारे ज्यारे यदि अ० जो (२) कदी पण (३) जो कदाच [पडे तो यदि वा अ० के; अथवा कदाच ; जरूर यदीय वि० जेर्नु; जेना संबंधी यदु पुं० ययातिनो देवयानीथी उत्पन्न थयेलो पुत्र (२) मथुरा नजीकनो प्रदेश यदुनंदन पुं० श्रीकृष्ण यदृच्छा स्त्री० मरजी मुजब वर्तवं ते; स्वेच्छाचारिता (२)अकस्मात (त्रीजी विभक्ति एकवचनमां-'अकस्मातथी' एवा अर्थमां वपराय छे) यवच्छातस् अ० अकस्मातथी यदृच्छाशब्द पुं० अर्थ विनानो तथा प्रमाणसिद्ध नहि तेवो शब्द (जेम के विशेषनाम) य.च्छासंवाद पुं० आकस्मिक संभाषण (२) अकस्मात मिलाप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016092
Book TitleVinit Kosh
Original Sutra AuthorN/A
AuthorGopaldas Jivabhai Patel
PublisherGujarat Vidyapith Ahmedabad
Publication Year1992
Total Pages724
LanguageHindi
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy