SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्यकाण्डः ३ ७५. तु प्रजोभयोर्धात्रीयो , भ्रातृव्यो भ्रातुरात्मजे । । स्वतीयो भागिनेयैश्व, नामेयः कुतपश्चँ सः ॥५४३॥ नप्ता पौत्रैः पुत्रपुत्रो, दौहित्रो दुहितुः सुतः । प्रतिनप्ती प्रपौत्रैः स्यात् , तत्पुत्रस्तु परम्परः ॥५४४॥ पैतृष्वसेयः स्यात्पैतृष्वस्त्रीयस्तुक् पितृप्वसुः । मातृष्वस्त्रीयस्तुक् मातृष्वसुर्मातृष्वसेयैवत् ॥१४॥ विमातृनो वैमात्रेयो, द्वैमातुरो द्विमातृजः। सत्यास्तु तनये साम्मातुरवैद्भद्रमातुरः ॥५४६॥ सौभागिनेयकानीनौ', सभगाकन्ययोः सुतौ । पौनर्भवपारस्त्रैणेयो' पुनर्भूपरस्त्रियोः ॥९४७॥ दास्या दासदासयौ', नाटेरस्तु नटीसुतः । बन्धुलो बान्धकिनेयः, कौलटेरोऽसतीसुतः ॥५४८॥ स तु कौलटिनेयः स्याद् , यो भिक्षुकसतीसुतः । द्वावयेतौ कौलटेयौ', क्षेत्रजो देवरादिजः ॥५४९॥ स्वजाते त्वौरसौरस्यौ , मृते भर्तरि जारजः ।। गोलकोऽथामृते कुण्डो, भ्राता तु स्यात्सहोदरैः ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy