SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्डः ३ ७१ ॥ ५११॥ सा कोपना भामिनी स्थात्, छेका मत्ता च वार्णिनी । कन्या कॅनी कुमौरी च, गौरी' तु ननिकोडर जौः ॥११०॥ मध्यमो तु दृष्टरजोस्तरुणी युर्वेतिश्वरी" । तळुनी दिकैरी वर्य्या, पतिंवरी स्वयम्वरौ सुवासिनी वधूंटी स्याच्चिरिट्यथ सधर्मिणी । पत्नी सहचरी णिगृहीती गृहिणी गृहाँ दाराः क्षेत्र वधूंर्भायी, जैनी जायों परिग्रहैः । द्वितीयो कलत्र, पुरन्ध्री तु कुटुम्बिन प्रजावती भ्रातुजोयी, सूनोः स्तुपी जैनी वधैः । भ्रातृवर्गस्य या जाया, वातरस्ताः पररूप म ॥११४॥ वीरपत्नी वीरभार्थी, कुलत्री कुल्बालिको । ॥ ५१२॥ ॥५१३॥ · 3 । प्रयसी दयितों कान्तों, प्राणेश बहां प्रिय ॥ १५ ॥ दयेश प्राणसम, प्रेष्ठां प्रणयनी" च सा । ३४ प्रेयस्याद्यः पुंसि पेत्यौ, तप ॥५१६॥ E । विवो रो भक्ती, या वनयिती जन्यास्तु तस्य सुहृदो, विवाह: पाणिपीडनम् ॥ ५१७॥ भवेत्सत्त्वं सत्त्वाद्भावः समुत्थितः । भावात्समुत्थितो हावो, हावावेला समुत्थिता |||||" इति च स एव कथयति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy