SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम्। कवलप्रवालबलशम्बलोत्पलो पलशीलशैलशकलाङ्गुलाञ्चलाः । कमलं मलं मुशलशालकुण्डलाः, कललं नलं निगलनीलमङ्गलाः ॥ ११५ काकोलहलाहलौ हलं, कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं, हालाहलजम्बालखण्डलाः ॥ ११६ लाङ्गुलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः ।। उल्वः पारशवः पार्धापूर्वत्रिदिवताण्डवाः ॥ ११७ निष्ठेवः प्रग्रीवः शरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ, पाशं कुलिशं कर्कशकोशौ ११८ आकाशकाशकणिशाङ्कशशेषवेषो प्णीषाम्बरीषविषरोहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्ष वषामिषा रसबुसेक्कसचिक्कसाश्च ॥ ११९ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहानि बों गृहगेहलोहाः १२० पुण्याहदेहौ पटहस्तनूरुहो, लक्षोऽररिस्थाणुकमण्डलनि च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy