SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ लिशानुशासनम्। नखमुखमधिकाङ्गः संयुगः पद्मरागो, __ भगयुगमथ टङ्गोद्योगशृङ्गा निदाधः । क्रकचकवचकूर्चाधर्चपुच्छोञ्छकच्छाः, ब्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥ ९८ ध्वजमलयजंकूटाः कालय कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । । नटनिकटकिरीटाः कर्वटः कुक्कुटाडौ, कुटयकुटविटानि व्यङ्गटः कोदृकुष्ठाः ॥ ९९ कमठो वारुण्डखण्डषण्डा, निगडाकीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा, दण्डाण्डौ दृढवारबाणबाणाः ॥ १०० कार्षापणश्रवणपक्कणकंकणानि, द्रोणापराहचरणानि तृणं सुवर्णम् । खर्णत्रणौ वृषणभूषणदूषणानि, भाणस्तथा किणरणप्रवणानि चूर्णः ॥ १०१ तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि । क्ष्वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥ १०२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy