SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । ऊर्मिशम्यौ रत्न्यरत्नी अवीचि लव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पार्णीशल्यौ शाल्मलियष्टिमुष्टी, योनीमुन्यौ खातिगव्यूतिबस्त्यः ॥ ८४ मेथिर्मेधिमशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । पृश्निस्तिथ्यशनी मणिः सृणिमौलिः केलिहलीमरीचयः ८५ हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्वादेर्वारुः । उरुः कन्दुः काकुः किष्कुर्बाहुगवेधू रा गौर्भाः ॥ ८६ इति पुंस्त्रीलिङ्गाः। पुनपुंसकलिङ्गोऽब्जः, शङ्ख पद्मोऽब्जसंख्ययोः । कंसः पुंसि कुशो बर्हिर्बालो हीबेरकेशयोः ॥ द्वापरः संशये छेदे, पिप्पलो विष्टरोऽतरौ । अब्दो वर्षे दरस्वासे, कुकूलस्तुषपावके । परीवादपर्ययोर्जन्यतल्पो, तपोधर्मवत्सानि माघोष्णहृत्सु । _. वटस्तुल्यतागोलभक्ष्येषु वर्णः, : सितादिखरायो रणे संपरायः ॥ सैन्धवो लवणे भूतः, प्रेते तमो विधुतुदे । खदायौ कखरे कृच्छू, व्रते शुक्रोऽमिमासयोः ॥ ९० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy