SearchBrowseAboutContactDonate
Page Preview
Page 766
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् । दंदभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिङ्घणिः । अग्निवहिकृमयोऽहिदीदिविग्रन्थिकुक्षितयोऽर्दनिर्ध्वनिः ।। गिरिशिश्रुजायुको हाहाहूहूश्च नमहूर्गर्मुत् । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्माणः ॥ इति पुंलिङ्गाधिकारः। स्त्रीलिङ्गं योनिमद्वग्रीसेनावल्लितडिन्निशाम् । वीचितन्द्रावटुप्रीवाजिह्वाशस्त्रीदयादिशाम् ॥ शिंशपाया नदीवीणाज्योत्साचीरीतिथीधियाम् । अङ्गुलीकलशीकङ्गुहिङ्गुपत्रीसुरानसाम् ॥ रामाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । सूक्यपण्याऽतसीधाय्यासरघारोचनाभुवाम् ॥ हरिद्रामांसिदूर्वाऽऽलूबलाकाकृष्णलागिराम् । इत्तु प्राण्यावाचि स्यादीदूदेकखरं कृतः ॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सर्वो नपुंसकः ॥ २२ लिन्मिन्यनिण्यणिज्युक्ताः, कचितिगल्पहखकए। विंशत्याद्याशतोद्वन्द्वे, सा चैक्ये द्वन्द्वमेययोः ॥ २३ झुग्गीतिलताभिदि ध्रुवा, विडनरि वारि घटीभबन्धयोः । शल्यध्वनिवाघभित्सु तु, क्ष्वेडा दुन्दुभिरक्षबिन्दुषु ॥ २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy