SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ६४ अभिधानचिन्तामणौ मर्यकाण्डः ३ पामनेः कच्छुरस्तुल्यौ. सातिसारोऽतिसारकी। वातकी वातरोगी स्यात्, श्लेष्मलेः श्लेष्मणः कफी॥४६०॥ क्लिन्ननेत्रे' चिल्लचुल्लौ , पिल्लोऽथाशेयुगसः । मूच्छिते मूर्त्तमूर्छालो , सिध्मलस्तु किलासिनिः ॥४६१॥ पित्त' मायुः कर्फः श्लेष्मा, बलाशैः स्नेह ः खटेः । रोगो रुना रुगातको, मान्धं व्याधिरपाटवम् ॥४६२॥ आम आमय आकल्यमुपतापो गर्दैः समाः । क्षयः शोषो राजयक्ष्मां, यक्ष्मा॑ऽथ क्षुत् झुत क्षवैः॥४६३॥ कासस्तु क्षवथुः पामी, खसः कच्छू विचचिकौ ।। कण्डूः कण्डूयनं खर्जुः, कण्डूयोऽथ क्षतं व्रणैः ॥४६४॥ अरुरीम्म क्षणानुश्च, रूढव्रणपदं किणैः । श्लीपैदं पादवल्मीकः, पादस्कोटो' विपादिको ॥४६५॥ स्फोटकैः पिटको गण्डैः, पृष्ठप्रन्थिः पुनर्गद्दुः । श्चित्रं स्यात् पाण्डुरं कुष्ठ, केशन विन्द्रलुप्तकम् ॥४६॥ सिध्म किलासं त्वपुष्पं, सिध्मं कोठेंस्तु मण्डलम् । गलगण्डो गण्डमालो, रोहिणी तु गलाङ्करः ॥४६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy