SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६२ अमिधानचिन्तामणौ मर्यकाण्डः ३ विष्वगञ्चति विष्वद्यङ, देवद्या देवमञ्चति । सहाञ्चति तु सध्यात्तिर्य. पुनस्तिरोऽञ्चति ॥४४४॥ संशयालुः संशयिता, गृहयालगृहीतरि । पतयालैः पातुकैः स्यात् , समौ रोचिष्णुरोचनौ ॥४४९॥ दक्षिणार्हस्तु दक्षिण्यो, दक्षिणीयोऽथ दण्डित. । दापितैः साधितोऽय॑स्तु, प्रतीक्ष्यः पूनितोऽस्तिः॥४४६॥ नमस्यितो नमसिताऽपचितॉवचितोऽचितः । पूनोऽहणो सपर्योऽर्ची, उपहारबी समौ ॥४४७॥ विक्लवों' विहले: स्थूलः, पीवा पीनश्च पीवरैः । चक्षुष्यैः सुभगो द्वेष्योऽक्षिगंतोऽथांसलो बली ॥४४८॥ निधिो मांसलचोपचितोऽथ दुर्बलः कृशैः । क्षामः क्षीणस्तनुश्चातस्तलिनामांसपेलवाः ॥४४९॥ पिचण्डिलो बृहत्कुक्षिस्तुन्दितुन्दिकतुन्दिलाः । उदयुंदरिले विस्त्रविद्येविना अनासिके ॥४५०॥ नतनासिकेऽवनाटोऽवटीटोऽवभ्रटोऽपि च । खरणास्तु खरणसो, नःक्षुद्रेः क्षुद्रनासिकः ॥४५॥ www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy