SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५६ अभिधान चिन्तामणौ मत्यकाण्डः ३ श्राणां विलेपी' तरलो, यवाग्र्रुष्णिकॉपि च । सूपः स्यात्प्रहित सूदो , व्यञ्जनं तु घृतादिकम् ॥३९७॥ तुल्यौ तिलान्ने कृसरत्रिसरीवथ पिष्टकैः । पूपोऽपूपः पूलिका तु, पोलिका पोलि-पृपिकाः ॥३९८॥ पूपल्यथेषत्पक्के स्युरभ्युषोभ्योर्षपौलयः ।। निष्ठानं तु तेमनं स्यात्करम्मो दधिसक्तवः ॥३९९॥ घृतपूरो घृतचरैः, पिष्टपूरश्चै घात्तिः । चमसी' पिष्टवर्तिः स्याटकस्त्ववसेकिमः ॥१०॥ भृष्टा यवाः पुनर्धानी, धानाचूर्ण तु सक्तवः । पृथुकैश्चिपिटैस्तुल्यौ, लोनाः स्युः पुनरक्षतीः ॥४०१॥ गोधूमचूर्णे समिता', यवक्षोदे तु चिक्कसः। गुडै इक्षुरसक्वाथः, शर्करौ तु सितोपली ॥४०२॥ सिता च मधुधूलिस्तु, खण्डैस्तद्विकृतिः पुनः । मत्स्यण्डी फाणितं चापि, रसालायों तु मार्जितो ॥४० ३॥ शिखरिण्यैथ यूयो, रसो दुग्धं तु सोमजम् । गोरसः क्षीरमूधस्य , स्तन्यं पुंसवनं पयः ॥४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy