SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ १ अभिधानचिन्तामणौ देषकाण्डः २ ४७ बाला वासूर्षि आर्यो, देवो भट्टारको नृपः । राष्ट्रियो नृपतेः श्यालो, दुहिता भर्तृदारिका ॥३३३॥ देवी कृताभिषेकाऽन्या भट्टिनी गणिकाऽज्जुका ! नीचा चेटी सखीहृतौ हण्डे हले हलाः क्रमात् ॥३३॥ अब्रह्मण्यमवध्योक्तौ, ज्यायसी तु स्वप्ताऽत्तिको । भर्ताऽऽर्यपुत्रो माताऽम्बा भदन्ताः सौगतादयः ॥३३५॥ पूज्य तत्रभवानत्रभवांश्च भगवानपि । पादौ भट्टारको देवः, प्रयोज्याः पूज्यनामतः ॥३३६॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy