SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ देवकाण्डः २ ४५.... E मानो ममता, माश्चित्तोन्नतिः स्मयः । समिथोऽहमहमिको, या तु सम्भावनाऽऽत्मनि ॥ ३१७॥ दर्पात्सा हो पुरुषिकों, स्यादहम्पूर्विको पुनः । अहं पूर्वमहं पूर्वमित्युग्रत्वं तु चण्डता २ ॥३१८॥ प्रबोध॑स्तु विनिद्रत्वं, ग्लानिस्तु बलहीनता । दैन्यं कार्पण्यं श्रमस्तु, कुर्मः क्लेशः परिश्रमः ॥३१९॥ प्रयासोया संव्यायामाँ, उन्मादेश्चित्तविप्लवैः । मोहो मौठ्यं चिन्ता ध्यानममर्षः क्रोधसम्भवः ॥ ३२० ॥ गुणो जिगीषोत्साहवांस्त्रास्त्वाकस्मिकं भयम् । अपस्मारः स्यादावेशो, निवेदैः स्वावमाननम् ॥ ३२१॥ 3 आवेगस्तु त्वरिस्तूर्णिः, संवेगैः सम्भ्रमस्त्रीं । वितर्कः स्यादुन्नयनं, परामर्शो विमर्शनम् ॥३२२॥ अध्याहारस्तर्क ऊँहोऽसूयान्यगुणदूषणम् । सृतिः संस्था मृत्युकालौ, परलोकगमोऽत्ययः ॥ ३२३॥ ११ पञ्चत्वं निधनं नाशो, दीर्घनिद्रा निमीलनम्। ૧૨ 93 दिष्टान्तोऽस्तं कालधर्मोऽवसानं सा तु सर्वगा ॥ ३२४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy