________________
अभिधानचिन्तामणौ देवकाण्डः २ ३५.
॥ २३६॥
६७
मार-लोक-ख- जिर्द्धर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्रैश्ध, बुद्धाः स्युः सप्त ते त्वमी ॥ २३५॥ विपश्यी शिखी विश्वभैः, क्रकुच्छन्द काञ्चनैः । काश्यश्च सप्तमस्तु, शाक्यसिंहोऽर्क बान्धवैः तथा राहुलसैः सर्वार्थसिद्ध गौतमान्वयः । माया- शुद्धोदन - सुतो, देवदत्ताप्रजश्च सः असुरो दितिदनुजः, पातालौकैः सुरारयैः । पूर्वदेवः शुक्रशिष्यों, विद्यादेव्यस्तु षोडश ॥ २३८ ॥ रोहिणी प्रज्ञेप्तिर्वज्रशृङ्खलाँ कुलिशाङ्कुश । श्री नरदत्त, काल्यथासौ महापरी गौरी गान्धारी सर्वास्त्रमहाज्वाली च मानवी । रोट्यis मानसी, महामानसिकेति ताः ॥ २४०॥
॥२३९॥
॥२३७॥
वागे ब्राह्मी भारती गौ गीर्वाणी भाषाँ सरस्वती ।
२
९१
3 ४
देवी वचनं तु व्याहारो भाषितं वचः भविशेषणमाख्यातं, वाक्यं स्त्याद्यन्तकं पदम् । सिद्धकृतेभ्योऽन्ते, आप्तोक्तिः समयोगमौ ॥२४२॥
बारा सूत्रकृतं, स्थानां समवाययुक् । भगवत्यैङ्ग, ज्ञातीधर्मकथापि च
॥२४१॥
॥२४३॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org