SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २७० निघण्टुशेषः । " २११८ २११९. कुष्टे तु पाकलं रामं वानीरं वाप्यमुत्पलम् । वानीरजं वापिभाव्यं, कौरवं व्याधिनामकम् ॥ २११७ वालके जलकेशाख्यं, बर्हिष्टं दीर्घरोमकम् । ह्रीवेरो दिव्यवज्राणि, पिङ्गमाचमनं रुचम् ॥ शंढ्यां पलाशः षड्ग्रन्था, गन्धोली हिमजा वधूः । कर्बुरः सुत्रता ग्रन्थमूली पृथुफलाशिका | एलावालुका बैलेयं, वालुकं हरिवालुकम् । सुगन्ध्याकमेल्वाल, दुर्वर्ण प्रसरं दृढम् ॥ कुङ्कुमे रक्तपर्यायं, संकोचपिशुनं शुकम् । हीरं कुसुम्भं घुसृणं, पीतं वाल्हीकपीतने ॥ काश्मीरजं वह्निशिखं, वरं लोहितचन्दनम् । जात्यां तु रजनीपुष्पा, मालती तैलभाविनी ॥ २१२२ प्रियंवदा हृद्यगन्धा, मनोज्ञा सुमनोलता । तस्यास्तु कलिकायां स्यात्पत्री सौमनसायिनी ॥ २१२३ जातीफले जातिकोशं, शालूकं मालतीफलम् । मज्जसारं जात्यमृतं, शौण्डं सौमनसं पुटम् || यूथिकायां बालपुष्पा, मागधी शङ्खयूथिका । गुणोज्ज्वला पुण्यगन्धा, चारुमोटा शिखण्डिनी ॥ २१२५ अम्बष्ठा गणिका सा तु पीता स्याद्धेमपुष्पिका । कुन्दे माध्यः सदापुष्पो, मकरन्दो मनोहरः ॥ २१२६. " २१२० २१२१ २१२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy