SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ निघण्टुशेषः। २६७ सिंहपुच्छी चित्रपर्ण्यशिपर्णी तिलपर्ण्यपि । गोक्षुरे स्थलशृङ्गालवनशृङ्गाटगोक्षुराः ॥ २०८७ कण्टी षडङ्गी गोकण्टस्त्रिकण्टस्तु त्रिकस्त्रिकः । इक्षुगन्धा व्यालदंष्ट्रः, श्वदंष्ट्रः स्वादुकण्टकः ॥ २०८८ पलङ्कषा कण्टफलः, षडङ्गस्तुक्षुरः क्षुरः । दन्त्यां शीघ्रोपशल्या च, चित्रोदुम्बरपर्णिका ॥ २०८९ मकूलको रामदूती, निकुम्भो घुणवल्लभा । नागदन्त्यां हस्तिदन्ती, वारुणी चापि चिभिटी ॥ २०९० मृगादनी मृगैर्वारुमंगाक्षी भुजगस्फटा । श्वेतपुष्पा मधुपुष्पा पर्वपुष्पा, विषौषधिः ॥ २०९१ अपामार्गे त्वधःशल्या, किणिही खरमञ्जरी। धामार्गवः शैखरिको, वशिरः कपिपिष्पली ॥ २०९२ कपिवल्ली मर्कटिका, शिखर्याघाटदुर्ग्रहौ । प्रत्यक्पुष्पी पत्रपुष्पी, केशवल्ली मयूरकः ॥ २०९३ पुनर्नवायां वृश्चीरो, दीर्घपत्रा शिलाटिका । विशाखः क्षुद्रवर्षाभूः, कटिलः प्रावृषायणी ॥ २०९४ शोफन्नी चापरा त्वेषा, करमण्डलपत्रकः ।। श्वेतमूला महावर्षा, भूवर्षकेतुरित्यपि ॥ २०९५ ज्योतिष्मत्यां खर्णलता, दुर्मना लवणाग्निभा । पारावतपदी पण्या, ज्योतिष्का कटभीत्यपि ॥ २०९६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy