SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ निघण्टुशेषः । २०४९ २०५०. " तुम्बरौ सानुजः सौरः, सौरलो (सो) वनजोदकः । तीक्ष्णवस्कस्तीक्ष्णफलस्तीक्ष्णपत्रो महामुनिः ॥ २०४८ कदल्यां तु हस्तिविषा, रम्भा मोचाऽंशुमत्फला । काष्ठीला वारणवशा, स्यात्कालीरस इत्यपि ॥ तगरे कालानुसार्य, चक्राख्यो मधुको नृपः । तूले तूदं ब्रह्मदारु, ब्रह्मण्यं ब्रह्मकाष्टकम् || ब्रह्मनिष्ठं च दापं च क्रमुकं ब्रह्मचारि च । मुष्कके मूर्खको घण्टा, क्रन्दालो मोक्षमुंचकौ ॥ २०५१ पाटलिगलिहः क्षारश्रेष्ठः कृष्णः सितश्च सः । वंशे यवफलो वेणुः, शतपर्या तृणध्वजः ॥ मस्करस्त्वचिसारस्त्वक्सारकर्मारितेजनाः । गारुच्यां विश्वदेवदेवा हखा गवेधुका | खण्डारिष्ठा नागबला, स्वरबन्धनिकेत्यपि । दाव दारुहरिद्रायां, पीता कण्टकसेरुका ॥ पीतद्रुमः पीतदारु, पीतनं पीतचन्दनम् । पर्ज़नी कर्कटकिनी, कालेयकः पचम्पचा || ग्रन्थिपर्णे श्लिष्टपर्ण, विकीर्ण शीर्णरोमकम् । हरितं कुकुरं पुष्पं, शुकगच्छं शुकच्छदम् ॥ २०५६ स्थtयकं वह्निचूडा, सुगन्धग्रन्थिकावपि । स्पृक्कायां ब्राह्मणी पङ्कमुष्टिकापि शुनावधूः || १६-ब २६३ २०५२ २०५३ २०५४ २०५५ २०५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy