SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ૨૩૨ अभिधानचिंतामणौ तिर्यक्काण्डः हालाहलं हालहेलं, मुस्तायां मुस्तकोऽपि च । । कृमि: क्रिमिष गण्डूपदः किंचुलेकोsपि च ॥ १८५८॥ शब्बुका अपि शब्बूका, वृश्चिको दुते इत्यपि । मसलो' मधुकरोलि, पिको विक्के: कैरिः करी ॥१८५९॥ व्यालो व्याडोऽप्यौपत्राह्योऽप्युपह्योऽपरा वर्ग । ॥ १८६१ ॥ शृङ्खले निगेलोऽण्डुचे, कक्षा कक्ष्यपि वाह्निके ॥ १८६० ॥ वाह्रीकोऽपि वल्गवागे, खलिनञ्च खलीनवत् । मार्योऽष्टे गोप्तौ तु शंले इत्वरे इत्यपि स्यौरी स्थूवि ककुदे, ककुत्ककुदैमित्यपि । 'नैचिकं नैचिकी' च स्यान्मलिनी बारगर्भिणी ॥१८६२ ॥ पवित्र गोमये छागे, शुभोऽय भषकैः शुनि । सैरमो देवशुन्यां च यमरथोऽपि सैरिभे पारिन्द्र इव पारीन्द्रेः शरंभेऽष्टापदोऽपि च । सृगालव च्छ्रगोलोऽपि, प्लवगः प्रगोऽपि च वानायुरपि वातायुरुन्देशेऽपि च मूषके । ह्रीकुर्वनविडालोsपि, गोकर्णोऽपि भुजङ्गमे जलव्यालेली गर्छौंsपि शेषः स्यादेककुण्डले । आशीराशी' च दंष्ट्रायां, निर्मोके निलयन्यपि ॥ १८६६ ॥ | १८६३॥ ? ॥ १८६४ ॥ ॥ १८६५॥ : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy