________________
२३६ नाममालाशिलोछे नरकाण्डः
तत्रास्तरणमिति च पल्यकोऽप्यवसक्यिको । यमन्यपि प्रतिसीरा, संस्तरः प्रस्तरोऽपि च ॥१८०६॥ पतग्राहप्रतिमाहोवपि स्यातां पतद्ग्रहे । मकुरोऽप्यात्मदर्शेऽथ, कशिपुः कैसिपुः समौ ॥१८.७॥ यावकालतकौ यावे, तुल्ये व्यजनवीनने । गीरीयको' गिरिकोऽपि, बालक्रीडनके मतौ ॥१८०६॥ गण्डकोऽपि गन्दुको' राट्, मूर्द्धावसिक्त इत्यपि । भरतः सर्वदमनोऽप्यथ दाशरथावुभौ ॥१८०९॥ रामचन्द्रशमभद्रौ, हनुमानषि मारुतौ । वालौ सुग्रीवाग्रजोऽपि', पार्थे बीम-सुरित्यपि ॥१८१०॥ सातवाहनवत्सालवाहनोऽपि प्रकीर्तितः । परिच्छदे परिजनः, परिवर्कर्णमित्यपि ॥१८११॥ मन्त्री बुद्धिसहायोऽपि, वेत्री वेत्रधरोऽपि च । हेमाध्यक्षे हैरिकोऽपि, टंकपतिस्तु नैष्किके ॥१८१२॥ शुद्धान्ताध्यक्ष आन्तवैश्मिकान्तःपरिकावैपि । सहायसाप्तपदीनौ', सख्यावसुहृदप्यौ ॥१८१३॥ नये नीतिरैपि स्कन्धावारेऽपि शिविरो मतः । नयन्त्येपि वैनयन्त्यां, पटाकोपि प्रकीर्त्यते ॥१८१४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org