SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१८ अभिधानचिंतामणौ तिर्यक्काण्डः अतो हेतौ महः प्रत्यारंभेऽथ स्वयमात्मनि । प्रशंसने तु सुष्ठु स्यात्, परश्वः श्वैः परेऽहनि ॥ १७४४॥ अद्यात्राह्रयथ पूर्वेऽह्णीत्यादौ पूर्वेद्युरादयः । समानेऽहनि सद्यः स्यात् परे हि परेद्यवि ॥ १७४५ ॥ उभययुस्तूभयेद्युः, समे युगपदेकँदा । स्यात्तदानीं तदा तर्हि, पैदा यैर्ह्यन्येदेकेदा 42 ॥ १७४६॥ परुत्परायेंषमोऽब्दे, पूर्वे पूर्वतरेऽत्र च । प्रकारेऽन्यथेतरथा, कथमित्थं यथा तथा द्विधा द्वेषा विधा त्रेधा, चतुर्द्धा द्वैवमादि च । द्विस्त्रिचतुःपंचकृत्व, इत्याद्यावर्त्तने कृते दिग्देशकाले पूर्वाद, प्रागुदक्प्रत्यगादयः । अव्ययानामनंतत्वाद्दिग्मात्रमिह दर्शितम् इयंत इति संख्यानं, निपातानां न विद्यते । प्रयोजनवशादेते, निपात्यंते पदे पदे ॥१७५०॥ इत्याचार्य श्री हेमचंद्रविरचिता शेषनाममाला || ॥१७४७॥ ॥ १७४८ ॥ ॥ १७४९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy