SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१८ अभिधानचितामणौ तिर्यकाण्डः वारंवाणिः कामलेखौ, क्षुद्रों चेट्यां गणेरुका। वडवा कुंभैदासी च, पुत्र तु कुलधारकः ॥१६५६॥ सदीयादो द्वितीयश्च, पुत्र्यां धिदी समर्धका । देहसंचारिणी चाप्यपत्ये संतोनसंतती ॥१६१७॥ नेप्ता तु दुहितुः पुत्रे, स्यात्कनिष्ठे तु कन्यसः । ज्येष्ठमागिन्यां तु वीरभवती स्यात्तु नर्मणि ॥१९५८॥ सुखोत्सवो रामरसो, विनोदोऽपि किलोऽपिच । वथ्यो जनित्रो रेतोधास्ताते जानी तु मातरि ॥१६५९॥ देहे सिने प्रजवुकश्चतुःशाख षडंगैकम् । व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः ॥१६६०॥ वृजिनो वेलितायोऽश्रो(स्रो), धम्मिल्ले मौलिजूटैको । बर्बरी तु कवों स्यात् , प्रलोभ्यो विषदे कचे ॥१६६१॥ मुखे देतालयस्तरं, वैन चरं घनोसेंमम् । कर्णप्रांतस्तु धारा स्यात् , कर्णमूलं तु शीलकम् ॥१६६२॥ अक्ष्णि रूपग्रहो देवेदीपो नासा तु गंधहृत् । नसा गंधवहा नस्या, नासिक्यं गंधर्नालिका ॥१६॥३॥ ओष्ठे तु दशनोच्छिष्टो, रसालेपी च वादलम् । ... श्मश्रुणि व्यननै कोटो, दंते मुखखुरः खः । ॥१६६४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy