SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २१९ अभिवानचिंतामणौ तिर्यकाण्डः चामुंडायां महींचंडी, चंदेमुंडाऽप्यथाऽऽखुगे। पृश्निगर्भः पृश्नि,गो, द्विशरीरस्त्रिधातुकः ॥१६०४॥ हस्तैिमल्लो विषाणातः, स्कंदे तु करवीरकः । सिद्धसेनो वैनयंतो, बालचर्यो दिगंबरैः ॥१६०५॥ भंगी तु चर्मी ब्रह्मा तु, क्षेत्रज्ञः पुरुषः सनत् । नारायणे तीर्थपादः, पुण्यश्लोको बलिदमैः । ॥१६०६॥ उरुक्रमोरुगायौ च, तमोः श्रर्वणोऽपि वा। उदारथिलतापर्णः, सुभद्रः पांशुनौलिकः ॥१६०७॥ चतुव्यूहो नव-यूहो, नवशक्तिः षडैगनित् । द्वादशमूलः शतको, दशावतार एक के ॥१३०८॥ हिरण्यकेशः सोमोऽहिस्त्रिधीमा त्रिकर्षात् त्रिपौत् । मानरः पैराविद्धः, प्रग्निगर्भोऽपरी नितः ॥११.९॥ हिरण्यनीभः श्रीगैर्भो, वृषोत्साहः सहमित् । ऊर्ध्वकर्मा यज्ञवरो, धर्मनेमिरसंयुतः ॥१६१०॥ पुरुषो योगनिद्रौलुः, खंडात्यः शालिकोऽजितौ । कालकुंठो वस्रोहः, श्री कगे वायुाहनः ॥१६११॥ वर्द्धमानतुष्ट्रिो, नृसिंहपुरध्येयः। कपिलो भइकपिला, सुषेणः समितियः ॥१॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy