SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २.० अभिधानचिंतामणौ निर्यकार: परिपाट्यानुपूर्योदतिपातस्त्वतिक्रमः। उपात्ययः पर्यायचे, समौ सम्बाधै सङ्कटौ ॥१५०४॥ काम प्रकामं पर्याप्त, निकोंमेष्टे यथेप्सितम् । अत्यर्थे गाढमुद्राढे, बाद ती भृशं दृढम् ॥१५०५॥ अतिमात्रातिमर्दिनितान्तोत्कर्षनिर्भराः । भरैकान्ततिबेलौतिशयों जृम्भौ तु जृम्भणम् ॥१५०१॥ आलिङ्गन' परिष्वङ्गः, संश्लेष उपगृहनम् । अङ्कपाली परीरम्भः, क्रोडीकृति रथोत्सवे महः क्षणोद्धेवोद्धर्षा, मेलके सङ्गसङ्गमौ । अनुग्रहोऽभ्युपपत्तिः, समौ निरोधैनिग्रहः ॥१५०८॥ विनेऽन्तरार्थप्रत्यूहव्यवार्योः समये क्षणः । वेलौवा ववसरः, प्रस्तावः प्रमोऽन्तरम् ॥१५०९॥ अभ्यादानमुपोद्घात, आरम्भः प्रोपतः क्रमः । प्रत्युत्क्रमः प्रयोगः स्यादारोहण त्वमिक्रमः ॥१९१०॥ आक्रमेऽधिक्रमकान्ती, व्युत्क्रमस्तूत्क्रमोऽक्रमः । विसम्मो विप्रयोगो, विवोगो विरः समाः ॥१५११॥ ॥१५०७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy