SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ अभिधामचिंतामणौ तिर्यकाण्डः १९५ स्युरुत्तरपदे प्रख्यः, प्रकारैः प्रतिमो निमः । भतेर पोपमाः काशः, सं-नी-प्र-प्रति-तः परः ॥११६२॥ औपम्यमनुकौरोऽनुहारैः साम्य तुलोपर्मा । कक्षोपमानमर्चा तु, प्रतेर्मा यातनौ निधिः ॥१४६३॥ छायाँ छदैः कायो रूपं, बिम्ब मीनकृती अपि । सूर्मी स्थूगोऽयःप्रतिमा, हरिणी' स्याद्धिरण्मयी॥१४६४॥ प्रतिकूलन्तु विलोममपसव्यमपष्ठुरमें । वाम प्रसव्यं प्रतीपं”, प्रतिलोममपष्टुं च ॥१४॥५॥ वाम शरीरेऽहं सव्यमपसव्यन्तु दक्षिणम् । भनाधोच्छृङ्खलोहामान्ययन्त्रितमनर्गलम् ॥१४६६॥ निरङ्कुशे स्फुटे' स्प?, प्रकाश प्रकटोरवणे । *क्तं वर्तुलं तु वृत्तं, निस्तल परिमण्डलम् ॥१४६७॥ बन्धुरं तून्नतानतं, स्थपुटं विषमोन्नतम् ।। अन्यदन्यतरैक्निं, त्वमेकॅमितरच तत् ॥१४१८॥ करम्भः कवरो' मिश्रः, सम्मृतः खचितः समाः । विविधस्तु बहुविधो', नानारूपः पृथग्विधः ॥१४६९॥ त्वरित मत्वरं तूर्ण, शीघ्र क्षिप्रं द्रुत लर्छ । चपलाविलम्बिते' च, झम्पा सम्पातपाटवम् ॥१४७०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy