SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ .३४ ०३५ अभिघानचिन्तामणौ देवाधिदेवकाण्डः १ ११ अमेमवेधितौदीर्य, धर्माथप्रतिबद्धता । कारकाद्यविपर्योसो, विभ्रमादिवियुक्तता ॥६९॥ चित्रकृत्वमद्भुतत्वं, तथाऽनतिविलम्बितौं । अनेकजातिवैचित्र्यमारोपितविशेषता ॥७ ॥ सत्त्वप्रधौनता वर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदित्वं, पञ्चत्रिंशच्च वाग्गुणाः ॥१॥ अन्तराया दानलाभवीर्यभोगोपभोगगाः।। हासो रस्यरती भीतिर्जुगुप्सी शो के एव च ॥७२॥ कीमो मिथ्यात्व ज्ञान", निद्री चाविरतिस्तथा । राँगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥७३॥ ___०२२ अपरमायुद्घाटनस्वरूपं । ०२३ अभिधेयस्यातुच्छता । ०२४ धर्मार्थाभ्यामनपेतत्वं । ०२५ कारककालवचनलिङ्गादिविपर्यासराहित्यं । ०२६ मनोदोषवियुक्तत्वं । ०२७ उत्पादिताच्छिन्नकुतूहलत्वं । ०२८ प्रतीतत्वं । ०२९ अनतिविलम्बिता प्रतीता । ०३० अनेकवर्णनीयवस्तुस्वरूपवर्णनसंश्रयादतिविचित्रत्वं । ०३१ वचनान्तरापेक्षया आहितविशेषत्वं । ०३२ साहसोपतता । ०३३ वर्णपदवाक्यानां विच्छिन्नत्वं । ०३४ विवक्षितार्थसम्यसिद्धिः अव्यवच्छिन्नवचनप्रमेयता । •३५ अनासससंभवः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy