SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अभिधानचिंतामणौ तिर्यक्काण्डः १८४ मनसः कर्म सङ्कल्पैः स्यादथो शर्म 3 सात सौख्यं सुखं दुःखं, स्वसुखं वेदना व्यर्थी ॥ १३७०॥ पीडा बाधऽतिशभील", कृच्छ्रं कष्टं प्रसूतिज॑म् । Q २ निर्वृतिः । आमनस्य प्रगाढं च स्यादीधिर्मानसी व्यथा ॥ १३७१॥ सपत्राकृति - निष्पत्राकृती त्वत्यन्तपीडने । क्षुज्जाठराग्निजा पीडा, व्यापादो' द्रोहचिन्तनम् ॥ १३७२ ॥ उपज्ञा ज्ञानमाद्यं स्याच्च सङ्ख्याँ विचारणा । वासना भावना संस्कारोऽनुभूताद्यविस्मृतिः ॥ १३७३ ॥ निर्णयो' निश्रयोऽन्तः सम्प्रधारणो समर्थनम् । भविथोऽहम्मेन्यज्ञाने, भ्रान्तिमिध्यामेतिभ्रमैः ॥ १३७४ ॥ सन्देहेद्वापरोऽरेको, विसिनः । परभागों गुणोत्कर्षो, दोषे वादीनेवाश्रवौ ॥१३७२ ॥ स्याद् रूपं लक्षणं मावैश्वात्प्रकृतिरीतयः । 3 सहजो रूपतत्त्वं च धर्मसग निसर्गवत्' १२ १३ १४. शीलं सतत्त्वं संसिद्धिरवस्था तु दर्शा स्थितिः । स्नेहः प्रीतिः' प्रेमहार्हे", दाक्षिण्यं त्वनुकूलता ॥ १३७७॥ विप्रतिसारोऽनुशयैः पश्चात्तापोऽनुताप । 3 अवघा समाधानप्रणिधानानि द ॥ १३७६॥ समाधौ स्युः ॥ १२७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy